SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०६९ नारका संयतसम्यग्दृष्टिगर्ग बं ३० । म । तो । उ२९ ॥ स ९१ | अंजनादिचतुः पृथ्विगळोळसंयतसम्यग्दृष्टिगळ्गनिबग्गं त्रिशत्प्रकृतिस्थान बंधक्कसंभव मक्कु मुंपेन्द नवविशतिमनुष्यगतियुतस्थानमे बंध मक्कु में बुदत्थं । तिर्य्यग्गतियोळु सर्व्वतिय्यंचरं त्रिगत्प्रकृतिस्थान कटुवागळ मिथ्यादृष्टिगळगे बंध ३० । ति । उ । उ । २१ । २४ | २५ | २६ । २७ । २८ । २९ । ३० ॥ म ९२ । ९० । ८८ । ८४ । ८२ ॥ तत्रत्यसा सावनंगे योग्यमनतिक्रमिसर्व बं ३० । ति । उ । उ २१ । २४। २६। ३०। ३१ । स९० । तिम्यंचमिश्रा संयतवेशसंयत रुगळगे त्रिशत्प्रकृतिस्थानबंध संभविसदु । तिय्यग्गतियुतमवरोळ संभविसतु । मनुष्यगतितोत्थंयुतमुमसंभवमप्युर्वारंवं मुंपेल्वष्टाविंशतिस्थानं देवगतियुतमदं कट्टुवरें बुदत्थं । मनुष्यगतियो मिथ्यादृष्टियोळु बं ३० । बि । ति । च । प । ति । उ । उ. २१ । २६|२८|२९|३०| स९२/९०/८८|८४ || सासादनंर्ग बं ३० । ति उ । उ २१ । २६ । ३० | स९० ॥ मिश्रनोळमसंयतनोळं वेशसंयतनोळं प्रमत्तसंयतनोळं त्रिशत्प्रकृतिस्थानं संभविसदु । १० अप्रमत्तसंयतंगमपूर्व्यकरणं बं ३० । वे आ २ । उ ३० । स ९२ ॥ देवगतियो भवनत्रयं मोवल्गोंड सहस्रार कल्पपर्यंतं मिथ्यादृष्टिगळ, खोत तिथ्यंग्गतियुतमानि त्रिंशत्प्रकृतिस्थानमं कटुवागळा जीवंगळगे बं ३० । ति उ । उ २१ । २५ । २७ । २८ । २९ । स ९२ । ९० ।। तत्रत्य सासादन ती । उ २१ । २५ । २७ । २८ । २९ । स ९१ | वंशा मेघयोः बं ३० । म ती । उ२९ । स ९१ | अंजनादिषु नास्ति । १५ तिर्यग्गतो सर्वमिध्यादृष्टी । बं ३० पंति उ । उ २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । स ९२ । ९० । ८८ । ८४ । ८२ । सासादने बं ३० ति उ । उ २१ । २४ । २६ । ३० । ३१ । स ९० । मिश्रादित्रये नास्य बन्धः । मनुष्यगती मिथ्यादृष्टो बं ३० वि तिच पंति । उ २१ । २६ । २८ । २९ । ३० । स ९२ । ९० । ८८ । ८४ । सासादने बं ३० वि उ । उ २१ । २६ । ३० । स ९० । मिश्रादिचतुष्के नास्य बन्धः । अप्रमत्तादिद्वये बं ३० । दे आ २ । उ ३० । स ९२ । देवगतौ भवनत्रयादि- २० S अठाईस, उनतीसका सत्त्व इक्यानबे का है। वंशा मेघामें उदय उनतीसका सत्व इक्यानबेका है। अंजना आदि में यह बन्ध नहीं होता । तिर्यंचगतिमें मिथ्यादृष्टिमें तियंच उद्योत संहित तीसका बन्ध होता है । वहाँ उ इक्कीस, चौबीस, पच्चीस, छब्बीस, सत्ताईस, अठाईस, उनतीस, तीस, इकतीसका है और सत्त्व बानबे, नब्बे, अट्ठासी, चौरासी, बयासीका है । सासादनमें पंचेन्द्रिय तियंच उद्योत २५ सहित तीसके बन्ध में उदय इक्कीस, चौबीस, छब्बीस, तीस, इकतीसका और सत्व नब्बेका है। मिश्रादि तीन गुणस्थानोंमें इसका बन्ध नहीं होता । मनुष्यगति में मिध्यादृष्टिमें दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, पंचेन्द्रिय, तिथंच उद्योत सहित तीसके बन्ध में उदय इक्कीस, छब्बीस, अठाईस, उनतीस, तीसका और सत्व बानबे, नब्बे, अट्ठासी, चौरासीका होता है। सासादन में तियंच उद्योत सहित तीसके बन्ध में उदय ३० इक्कीस, छब्बीस, तीसका और सत्व नब्बेका है। मिश्रादि चार गुणस्थानों में इसका बन्ध नहीं है । अप्रमत्त अपूर्वकरणमें देवगति आहारकद्विक सहित तीसके बन्धमें उदय तीसका सत्व बाबेका है। देवगति में भवनन्त्रिकसे सहस्रार पर्यन्त तियंच उद्योत सहित तीसके बन्धमें मिथ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy