SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०६५ ९०॥ तोययुतैकनवतिसत्त्वस्थानमष्टाविंशतिबंधकनोळ संभविस ते दोडे-सम्यग्दृष्टिगळोळ, तीर्थरहितबंधस्थानं संभविसदेके दोडवग्गेतलानु नरकगतिगमनकालदोळ तीर्थबंधप्रारंभप्राग्वद्धनरकायुष्यनष्प मनुष्यासंयतंगे मिथ्यात्वोदयदिवं मिथ्यादृष्टियादोडे तीर्थबंध माण्बुदल्लवे अन्यत्र सम्यग्दृष्टिगळोळ बंधमिल्लप्पुदिल्ले ते दोर्ड तोत्थं निरंतरबंधकालमुत्कृष्टदिदमंतर्महूर्ताविकाष्टवर्षन्यूनपूर्वकोटिवर्षद्वयाधिकत्रयस्त्रिशत्सागरोपमकालप्रमितमप्परिवं। अदुकारणमी १ सम्यग्दृष्टियोळष्टाविंशतिबंधकनोळेकनवतिसत्त्वस्थानं संभविसदु। मिथ्यादृष्टियोळ, संभविसुगुमेंबुदत्थं । मनुष्यवेशसंयतते बं २८ । दे। उ ३० । स ९२ १९० ॥ मनुष्यप्रमत्तसंयतंग बं २८ । दे। उ २५ । २७ । २८ । २९ । ३० । स ९२ । ९० ॥ अप्रमत्तसंयतंगे बं २८ । दे। उ ३० । स ९२। ९० ॥ अपूर्वकरणंगे बं २८ । । उ ३० । स ९२ । ९० ॥ नवविशतिबंध द्वौद्रियादित्रसपर्याप्तयुततिर्यग्गतियुतमुं मनुष्यगतियुतमुं देवगतितीर्थयुतमुमप्पुरिदमदक्के स्वामिगळु नारकरुं तिघ्यचरं १० मनुष्यरुं विविजरुमप्परल्लि नारकमिथ्यादृष्टिगळ्गे बं २९ । पं । ति । म । उ २१ । २५ । २७ । २८ । २९ । स ९२।९१ । ९०॥ इल्लि एकनवतिस्थानं घर्मादित्रयावनिजापर्याप्तरोळे संभव में बरियल्पड्युं। नारकसासावनंगे बंध २९ । पं । ति । म । उ २९ । स ९० ॥ नारकमिश्रंग बं २९ । म । उ २९ । स ९२ । ९० । नारकासंयतंगे बं २९ । म । उदयं घम्म योळु २१ । २५ । २७ । २८ । २९ । स ९२ । ९० ॥ वंशय मेघय नारकासंयत, बं २९ । उ २९ । सत्त्व ९२ । ९०॥ १५ त्सम्यक्त्वाप्रच्युतिर्नेति तीर्थबन्धस्य नरंतर्यादष्टाविंशतिकाबन्धात । देशसंयतस्य बं २८ दे। उ ३०, स ९२ । ९०, प्रमत्तस्य बं २८ दे। उ २५ । २७ । २८ । ६० । स ९२। ९० । अप्रमत्तस्य बं २८ दे । ३० । स ९२ । १०। अपूर्वकरणस्य बं २८दे । उ ३० । स ९२ । ९०। नवविंशतिक द्वींद्रियादित्रसपर्याप्तेन तिर्यग्गत्या वा देवतीर्थन वायुतत्वाच्चतुर्गतिजा बज्नंति । तत्र नारकमिथ्याशां बं २९ पंति म । उ२१ । २५ । २७ । २८। २९ । स ९२। ९१ । ९०। अकनवतिकं धर्मादित्रयापर्याप्तेष्वत्र संभवति । सासादनस्य बं २९ पं २० तिम । उ २९ । स ९० । मिश्रस्य बं २९ म। उ २९ । स ९२। ९० । असंयतस्य धर्मायां बं २९ म । उ २१ । २५ । २७ । २८। २९। स ९२। ९०। वंशामेघयोः वं २९ म। उ २९ । स ९२ । ९० होता है जिसने पूर्व में नरकायुका बन्ध किया है, और तीर्थकरका बन्ध निरन्तर होता है इससे उसके अठाईसका बन्ध नहीं है। देशसंयतमें उदय तीसका और सत्त्व बानबे नब्बेका है । प्रमत्तमें उदय पच्चीस, सत्ताईस, अठाईस, उनतीस, तीसका और सत्त्व बानबे, नब्बेका २५ है। अप्रमत्तमें उदय तीसका सत्त्व बानबे, नब्बेका है। अपर्वकरणमें उदय तीसका सत्र बानबे, नब्बेका है। उनतीसका बन्ध दोइन्द्रिय आदि सपर्याप्त सहित या तिथंचगति सहित या मनुष्यगति सहित या देवगति तीर्थकर सहित होता है। इसे चारों गतिके जीव बांधते हैं। नारक मिथ्यादृष्टिके पंचेन्द्रिय तिथंच या मनुष्यगति सहित उनतीसके बन्धमें उद्य इक्कीस, पञ्चीस, सत्ताईस, अठाईस, उनतीसका और सत्त्व बानबे, इक्यानबे, नब्बेका है। ३० यहाँ इक्यानबेका सत्त्व धर्मादि तीन नरकोंमें अपर्याप्तकालमें ही होता है। सासादनमें उसी प्रकारसे उनतीसके बन्धमें उदय उनतीसका सत्त्व नब्बेका है। मिश्रमें मनुष्यगति सहित ही उनतीसका बन्ध होता है । वहाँ उदय उनतीसका और सत्त्व बानबे, नब्बेका है। असंयतमें भी मनुष्यगति सहित उनतीसका बन्ध होता है । सो धर्मानरकमें उदय इक्कीस, पञ्चीस, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy