SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १०५८ गो० कर्मकाण्डे वक्तमिष्टो विवक्षितः आ विधि निषेधंगळोळु नुडियल्किष्टमप्पुदु विवक्षितमक्कुमदु मुख्य. मेंदु पेळल्पटुदु । अन्यः आ विवक्षितविकतरमप्प विधियुं निषेधमुं मेणु अविवक्षितमप्पुदु गुणः गौणमक्कुं। न निरात्मकः निस्स्वभावमस्तु । जिन ! निन मतदोछ । तथा तथा हि अन्तेयल्ते । अरिमित्रानुभयादिशक्तियनुळ्ळ वस्तु द्वयावधेः सदसदेकानेकनित्यानित्यवक्तव्यावक्तव्यंगळ सोमेयत्तणिदित्तल कार्यकरमक्कु-। मिती प्रमाणनयविषयंगळप्प विग्रहगतिय प्रथमसमयदोळ त्तिसुत्तिप्पं नोकानाहारकानंतानंततिर्यग्मनुष्यजीवसमूहं लब्ध्यपर्याप्तपर्यायक्के सहकारिकारणत्रयोविंशतिप्रकृतिस्थानस्थितापर्याप्तनामकर्मोपार्जनमोंदु देशकालदोळु तदुदयसंजनित कार्यरूपलब्ध्यपर्याप्तकत्वमोदु देशकालबोळ संभविसुगुम बुदु विरुद्धमल्तें तेंदोडे वस्तुवृत्तियं. तुंटप्पुरिदं पेळल्पटुदु : देशकालविशेषेऽपि स्यावृत्ति[तसिद्धिवत् । समानदेशता न स्यान्मूत्तिः (त-) कारणकार्ययोः॥ -आप्तमो. ६३ श्लो.। देशकालविशेषदोळं कार्यकारणंगळ व्यक्ति कथंचित्समानदेशतेयागदु । एतागद दोडे स्याच्छन्दवृत्तियुतसिद्धि सुसिद्धमेंतक्कुमंत कार्यकारणंगळ व्यक्ति याव प्रकारदिदक्कु मा प्रकार दिवमक्कुम बुदर्थमदु कारणमागि सयोगिकेवलिभट्टारकनोळु इंद्रियविषयसुखकारणसातवेद१५ बंधमुदयात्मकमप्पुरिदकारण काय्यंगळगे समानदेशतेयादुदंतादोडा सयोगभट्टारकनोळु विषय वक्तुमिष्टो विधिनिषेधो वा विवक्षितः स मुख्य इत्युच्यते । अन्यो विधिनिषेधो वा अविवक्षितो गौणः स्यान्न निरात्मको निःस्वभावो जिन! तव मते। तथाहि-अरिमित्रानुभयादिशक्तिविशिष्टं वस्तु सदसदेकानेकनित्यानित्यवतव्यावक्तव्यद्वयस्यावधेः सीमांतोऽर्वाक कार्यकरं स्यात् इत्येतत्प्रमाणनयविषयस्य विग्रहगति प्रथमसमये नोकर्मानाहारकानंतानंततिर्यग्मनुष्यजीवसमूहस्य लब्ध्यपर्याप्तपर्यायसहकारिकारणत्रयोविंशतिक२० स्थानस्थितापर्याप्तनामोपार्जनं तदुदयकार्यलयपर्यातकत्वं चैकदेशकाले न संभवतीति न विरुद्धं तथात्वाद्वस्तुवृत्तः उच्येत देशकालविशेषेऽपि स्यावृत्तियुतसिद्धिवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥६३॥ देशकाल बिशेषेऽपि कार्यकारणव्यक्तिः कथंचित्समानदेशता न स्यात् । कथं न स्यादिति चेत् स्याच्छब्द२५ वृत्तिर्यतसिद्धिवत्स्यादिति । ततः कारणात्सयोगकेवलिनीन्द्रियविषयसुखकारण सातवेदनीयबन्ध उदयात्मकः स्यादिति कारणकार्ययोः समानदेशता स्यात् । तहि तत्र विषयसुखसंवेदनं स्यादिति न वाच्यं तत्र मोहनीय . अतः विग्रहगतिके प्रथम समयमें नोकर्म अनाहारक अनन्तानन्त तिर्यश्च मनुष्य जीव समूहका लब्ध्यपर्याप्त पर्यायका सहकारिकारण तेईस प्रकृतिरूप बन्धस्थान में स्थित अपर्याप्त नामकर्मका उपार्जन और उसके उदयका कार्य लब्ध्यपर्याप्तपना एकदेश एक काल में होना ३. विरुद्ध नहीं है। क्योंकि वस्तुका स्वरूप ही ऐसा है। कहा है-'देशकालका भेद होनेपर भी युतसिद्धवत् वृत्ति होती है । मूर्तिमान अवयव और अवयवी समानदेशमें नहीं रह सकते । अतः सयोगकेवलीमें इन्द्रिय सुखका कारण वेदनीय कर्मका बन्ध उदयात्मक होता है अतः कारण और कार्यका समानदेश हो सकता है। शायद कहा जाये कि तब तो केवलीमें विषयसुखवेदन होना चाहिए। किन्तु ऐसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy