SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदोपिका १०५३ यिल्लप्परिदं जीवं ध्रौव्योत्पत्तिव्ययात्मकनक्कु में बुदर्थमल्लि एकजीव केकसमयदोटेकवृत्तियप्पदरिदमेकसमयत्ति त्रसस्थावरविवक्षिततिग्मनुष्यानाहारकंगा त्रयोविंशतिस्थानबंधनकविंशतिः प्रकृतिस्थानोदयमुमय्, योग्यसत्वस्थानंगळो यथायोग्यमोंदु सत्त्वस्थानमक्कुमंते पेल्पटुढ॥ एकस्यानेकवृत्तिन्न भागा नावादबहूनि वा। भागित्वाद्वास्थ नैकत्वं दोषो वृत्तेरनाहते ॥ आ. मी. ६२ । एकस्यानेकवृत्तिर्न ओंजीवक्कनेकवृत्तियिल्लदेके दो भागाभावात् विभागक्कभावदत्तणिदं बहूनिवा एतलानुमेकानगोदशरीर स्थितानंतानंतजोवंगळु भागित्वात् सुख खानुभवनस्वातंत्र्यलक्षणविभागित्वदत्तणिदमा जीवतमूहक्कमेकत्व मिल्ल वृत्तिगं दोषमनाहतदोव्यक्कुं। सर्वथैकातदोळल्लद अर्हन्मतदोरिल्ले बुदत्थं । इल्लि चोरकने दपं- जीवाकस्तिकायत्वं परमागमप्रसिद्धमप्पदरिदं प्रदेशप्रचयसवावमक्कुमा प्रदेशप्रयसभा बदगिदं । एकजीवनोळं भागित्वमक्कुमा- १० विभागित्वदिदमनेकवृत्तिाद्भावमककुमें दोडतल्तेके दोडे धधिकिाश एकजीवद्रव्यंगळगे अस्तिकायत्वमुंटागुत्तिर्दोडमखंडद्रव्यंगळप्पुरिदं विभागिगळल्ले ते दोडे अणुवत् अणुविर्ग'तु विभागित्वमिल्लते अखंडैकद्रव्यक्क एकवृत्तित्वं सिद्धमक्कुं। अदुकारणभागि अखंडद्रव्यमप्पुदरिददिनोकर्माहारकचरमपर्यायक्षयेऽनाहारकत्रसस्थावरतिर्यग्मनुष्यपर्याय च द्रव्यमणप्रच्युतिर्नेति जीव ध्रौव्योत्पत्तिव्ययात्मक इत्यर्थः । तत्र जीव: एकसमये एकवृत्तिः तेनै कसमयतिवसर पावरविवक्षिततिर्यग्मनुष्यानाहारकस्य ।। तत्त्रयोविंशतिकबंधः, एकविंशतिकोदयः, पंचसत्त्वस्थानेषु योग्यैः सत्त्वं च स्यात् तथयोक्तं 'एकस्याचे कवृत्तिन भागाभावाद्बहूनि वा।। भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनाहते ॥६२॥' एकजीवस्याने कवृत्तिन स्यात् भागाभावात् । वा पुनः एकनिगोदशरीरस्थितानतानन्तजीवानां सुखदुःखानुभवनस्वातंत्र्यलक्षणविभागित्वादेकत्वं न स्यात् तद्वत्तेर्दोषः अनाहते एव सर्वथैकान्तमते एव नाहन्मते । ननु जीवस्यास्तिकायत्वं परमागमप्रसिद्धं तेन प्रदेशप्रचयत्वं स्यात् ततश्चैकस्मिन्नपि भागित्वादने कवत्ति: स्यादिति तन्न धर्माधर्माकाशैकजीवानां तथात्वेऽप्यखंडद्रव्यत्वेनाणवदविभागित्वादेक वृत्तित्वसिद्धेः । न च तत अतः नारक आदि नोकर्म आहारक रूप अन्तिम पर्यायका क्षय होकर अनाहारक त्रसस्थावर रूप तियंचपर्याय या मनुष्यपर्यायके उत्पन्न होनेपर द्रव्यगुणका विनाश नहीं होता। अतः जीव उत्पाद, व्यय, ध्रौव्यात्मक है। इससे एक समयवर्ती बसस्थावररूप तियंच या मनष्य अनाहारकके विग्रहगतिमें तेईसका बन्ध, इक्कीसका उदय और पांच सत्त्व- २५ स्थानोंमें यथायोग्य एकका सत्त्व होता है। कहा भी है-एक जीवकी अनेकत्र वृत्ति नहीं होती क्योंकि वह अखण्ड है। यदि एक निगोदशरीर में स्थित अनन्तानन्त जीवोंका सुखदुःखके अनुभवनरूप स्वातन्त्र्य लक्षण विभाग होनेसे एकत्व न माना जाये तो यह दोष सर्वथा एकान्त मतमें ही सम्भव है, जैनमत में नहीं। शंका-जीव अस्तिकाय है यह परमागममें प्रसिद्ध है। अस्तिकाय होनेसे वह बहु- ३० प्रदेशी हुआ। तब एक जीव अपने अनेक प्रदेशोंमें रहनेसे अनेकवृत्ति हुआ ? १. म मुंटादोडम। २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy