SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ १०५० गो० कर्मकाण्डे आ अष्टविंशतिबंधाधिकरणदोळ पूर्वोक्तकविंशत्यादि नवोदयस्थानंगळोळ चतुविशतिस्थानमं बिछ शेषाष्टस्थानंगळदयमक्कुमल्लि द्वानवतिचतुःसत्त्वस्थानंगळमप्पुव । एकान्नत्रिंशदबंधदोळं त्रिशबंधदोळं पूर्वोक्तकविंशत्यादिनवोदयस्थानंगळं मोवल विनवत्यादिसप्तसत्त्व. स्थानंगळ मप्पुवु । इगितीसे तीसुदओ तेणउदी सत्तयं हवे एगे। तीसुदओ पढमचऊ सीदादिचउक्कमवि सत्तं ॥७४४।। एकत्रिंशत्सु त्रिंशदुदयः त्रिनवतिः सत्त्वं भवेत् एकस्मिन् एकत्रिशदुदयः प्रथमचतुष्कमशीत्यादिचतुष्कमपि सत्त्वं ॥ एकत्रिशबंधस्थानाधिकरणदोळ त्रिंशत्प्रकृतिस्थानोदयमं त्रिनवतिसत्त्वस्थानमेकमे सत्त्व. १० मक्कुं। एकप्रकृतिबंधाधिकरणदोळ त्रिंशदेकस्थानोदयमुं प्रथमत्रिनवत्यादिचतुःस्थानंगळं अशीत्यादिचतुःस्थानंगळं सत्त्वमक्कुं। उवरदबंधेसुदया चउपणवीसूण सव्वयं होदि । सत्तं पढमचउक्कं सीदादीछक्कमवि होदि ॥७४५॥ ___ उपरतबंधेषूदयाः चतुःपंचविंशत्यून सर्व भवति । सत्त्वं प्रथमचतुष्कमशोत्यादिषट्कमपि १५ भवति ॥ उपरतबंधाधिकरणदोळुदयस्थानंगळ चतुः पंचविंशतिस्थानद्वयरहितभाव दशोदयस्थानंगळं विनवत्यादि चतुःस्थानंगळुमशीत्यादि षट्स्थानंगळु सत्वमप्पुवु। संदृष्टि-बं २३ । उ २१ । २४ । २५ ॥ २६ ॥ २७॥२८ । २९ । ३० । ३१ । स ९२ । ९०। ८८ । ८४ । ८२ । बं २।५। उ २१ । २४ । २५ । २६ । २७ । २८ । २२ । ३० । ३१ । स ९२ । ९०। ८८। ८४ । ८२ । बं २६ । उ २१ । २४ । अष्टाविंशतिके उदयस्थानानि पूर्ववन्नव न चतुविशतिक। सत्त्वस्थानानि द्वानवतिकचतुष्क। एकानत्रिशके त्रिंशत्के चोदयस्थानानि तान्येव नव । सत्त्वस्थानानि त्रिनवतिकादीनि सप्त ॥७४३॥ एकत्रिशके उदयस्थानं त्रिशत्कं । सत्त्वस्थानं त्रिनवतिकं । एकके उदयस्थानं त्रिंशत्कं । सत्त्वस्थानानि विनवतिकादीनि चत्वार्यशीतिकादीनि चत्वारि च ॥७॥४॥ ७४५ तमाया गाथाया अधोलिखितपाठः अभयचन्द्रनामांकितायां टीकायामधिकः समुपलब्धस्तद्यथा२५ अठाईसके बन्धस्थानमें उदयस्थान पूर्ववत् नौ हैं किन्तु उनमें चौबीसका न होनेसे आठ हैं । सत्त्वस्थान बानबे आदि चार हैं। उनतीस और तीसके बन्धस्थानमें उदयस्थान पूर्ववत् नौ हैं और सत्त्वस्थान तिरानबे आदि सात हैं ॥७४३।। __ इकतीसके बन्धस्थानमें उदयस्थान तीसका है। सत्त्वस्थान तिरानबेका 'है। एकके बन्धस्थानमें उदयस्थान तीसका है। और सत्त्वस्थान तिरानबे आदि चार तथा अस्सी आदि ३० चार इस प्रकार आठ हैं ।।७४४॥ बन्धरहितमें उदयस्थान चौबीस-पच्चीसके बिना सब दस हैं। सत्त्वस्थान तिरानवे आदि चार और अस्सी आदि छह इस तरह दस हैं । अब इनको स्पष्ट करते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy