SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ १०४७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका असंज्ञि बं ६ । उ ९ । स ५। बं २३ । २५ । २६ । २८ । २९ । ३०। उ २१ । २४ । २५ २६ । २७ । २८ । २९ । ३० । ३१ । स। ९२। ९०। ८८।८४॥ ८२॥ आहारमार्गयोळ त्रिसंयोगमं पेन्दपरु : आहारे बंधुदया संदं वा णवरि णस्थि इगिवीसं । परिसं वा कम्मंसा इदरे कम्मंव बंधतियं ॥७३७॥ आहारे बंधोदयाः षंडवन्नवीनमस्ति नास्त्येकविंशतिः। पुंवेदवकाशाः इतरस्मिन्कार्मणवद बंधत्रयं ॥ आहारे आहारमार्गणयोळ, बंधस्थानंगळ मुदयस्थानंगळुषंडवेदवोळ पेळ्द त्रयोविंशत्याद्यष्टबधस्थानंगळ मेकविंशतिस्थानरहितमादमष्टोदयस्थानंगळ मप्पुवु । सत्वस्थानंगळ पुवेदवोळ, पेळ्द त्रिनवत्याद्येकादशसत्वस्थानंगळ मप्पुवु । संदृष्टि-आहार बं ८ । उ ८ । स ११ । १० बं २३ । २५ । २६ । २८ । २९ । ३० । ३१ । १॥ उ २४ । २५ । २६। २७ । २८ । २९ । ३० । ३१ । स ९३ । ९२ । ९१ । ९०। ८८। ८४ । ८२। ८० ॥ ७९ ॥ ७८ । ७७॥ इतरस्मिन् अनाहार. मागणेयोळु कार्मणकाययोगदोळ पेळ्द त्रयोविंशत्यादि षट्स्थानंगळं विंशत्येकविंशत्युवयस्थान. द्वयमुं त्रिनवत्यायेकादशसत्त्वस्थानंगळु मतं अस्थि णवठ्ठपदुदओ दस णवसत्तं च विज्जदे एत्थ । इदि बंधुदयप्पहुडी सुदणामे सारमादेसे ॥७३८॥ अस्ति नवाष्टपदोदयो दश नवसत्वं च विद्यते अत्र । इति बंधोदयप्रभूतिविश्रुतनाम्नि सारमादेशे॥ अनाहारकत्वमयोगिकेवलियोमुंटप्पुरिदं तदुदयनवाष्टस्थानद्वयमुं दानवसत्त्वस्थानद्वयमुमिल्लियंटु । इंतु बंधोदयसत्त्वत्रिसंयोगं विश्रु तनामकर्मदोळ आदेशे आदेशदोळ मार्गणयोळ २० आहारमार्गणायां बन्धोदयस्थानानि षंढवत् किन्तु एकविंशतिकमुदयस्थानं नास्ति सत्त्वस्थानानि पुंवत्, अनाहारे कार्मणयोगवत् ।।७३७॥ पुनः तत्रानाहारे अयोगिन उदयो नवाष्टके द्वे स्तः । सत्त्वं दशकनवके द्वे विद्यते । एवं बन्धोदयसम्वत्रिसंयोगो विश्रते नामकर्मणि मार्गणायां सार उक्तः ॥७३८॥ चारुसम्यग्दर्शनधरणे कुवलयसंतोषणे च समर्थन माधवचन्द्रेण महावीरेण परमार्थतो विस्तरितः २५ आहार मार्गणामें बन्ध और उदयस्थान नपुंसकवेदके समान हैं किन्तु इक्कीसका उदयस्थान नहीं है। सत्वस्थान पुरुषवेदके समान है। अनाहारमें बन्ध उदय सत्त्व कामोंणकाययोगकी तरह है ।।७३७।। किन्तु अनाहारमें अयोगीके उदय नौ और आठका है तथा सत्त्व दस और नौका है। इस प्रकार प्रसिद्ध नामकर्ममें चौदह मार्गणामें बन्ध उदय सत्त्वका त्रिसंयोग साररूपमें ।। कहा ।।७३८॥ उत्कृष्ट सम्यग्दर्शनको धारण करनेमें और पृथ्वीमण्डलको आनन्द देनेमें समर्थ क-१३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy