SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १०४६ गो० कर्मकाण्डे बं २८ । २९ । ३०। उ। २१ । २४ । २५ । २६ । २९ । ३०। ३१॥ इल्लि सप्तविंशतिस्थानमुमष्टाविंशतिस्थानोदयपथ्यंतं सासादनगुणावस्थानमिल्लप्पुरिदमवक्कसंभवमक्कुं। स ९०॥ मिश्रे मिश्ररुचियोळु बंधस्थानंगळु मुदयस्थानंगळु क्रमविंदमष्टाविंशत्यावि द्विस्थानंगळं नवविंशत्या. दित्रितयमुमक्कुं ॥ सत्वस्थानंगळं पेळ्वपरु : बाणउदिणउदिसत्तं मिच्छे कुमदिव्व होदि बंधतियं । पुरिसं वा सण्णीये इदरे कुमदिव्व गस्थि इगिणउदि ॥७३६।। द्वानवति नवतिसत्त्वं मिथ्यारुचौ कुमतिवद्भवति बंघत्रिकं । पंवेदवत्संजिनीतरस्मिन्कुमतिवन्नास्त्येकनवतिः॥ द्वानवति नवतिसत्वं आ मिश्ररुचियोळु द्वानवतियुं नवतियुं सत्वमक्कुं। संदृष्टि-मिश्ररुचि १० बं२। उ ३ । स २। बं २८ ॥ २९ ॥ उ २९ । ३० । ३१ ॥ स ९२ ॥ १०॥ मिथ्यारुचौ मिथ्या रुचियोळु कुमतिज्ञानदो पेळ्द त्रयोविंशत्यादि षड्बंधस्थानंगळु मेकविंशत्यादि नवोदयस्थानंगळ द्वानवत्यादिषट्सत्वस्थानंगळ मप्पुव । संदृष्टि-मिथ्यारुचि बं६। उ ९। स ६। बं २३ । २५ । २२ । २८ । २९ । ३० । उ २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । स ९२॥ ९१ । ९० । ८८ ॥ ८४ । ८२॥ पुंवेदवत्संज्ञिनि संजियोळ पुंवेददोळपेळ्व त्रयोविंशत्याद्यष्टबंध. १५ स्थानंगळ मेकविंशत्याद्यष्टोदयस्थानंगळ त्रिनवत्याद्य कादश सत्वस्थानंगळ मप्पुव। संदृष्टि संज्ञि बं ८। उ ८ । स ११ । बं २३ । २५ ॥ २६ । २८ । २९ । ३० । ३१ ।। १। उ २१ । २५ । २६ । २७ । २८ । २९ । ३०॥ ३१ ॥ स ९३ । ९२। ९१ । ९०। ८८। ८४ । ८२। ८०।७९ । ७८ । ७७॥ इतरस्मिन् असंजियोळ कुमतिवन्नास्त्येकनवतिः कुमतिनानदोळ पेन्द त्रयोवि. शत्यादि षड्बंधस्थानंगळ मेकविंशत्यादि नवोदयस्थानंगळ मेकनवतिसत्वस्थानरहित द्वानवत्यादि२० पंचसत्वस्थानंगळप्पुवु । संदृष्टि : कालगमनपर्यन्तं सासादनत्वासंभवानोक्त। सत्त्वं नवतिकमेव । मिश्ररुची बन्धस्थानान्यष्टाविंशतिकादिद्वयं । उदयस्थानानि नवविंशतिकादित्रयं ॥७३५॥ सत्त्वं द्वानवतिकनवतिके द्वे । मिथ्यारुचो बन्धोदयसत्त्वस्थानानि कुमतिवत् । संज्ञिनि पंवेदवत् । असंशिनि कुमतिवत् किन्तु नास्त्येकनवतिकसत्त्वं ॥७३६॥ २५ न कहनेका कारण यह है कि इनके उदयमें आनेके काल तक सासादनपना सम्भव नहीं है। सत्त्व नब्वेका है। मिश्ररुचिमें बन्धस्थान अठाईस आदि दो हैं। उदयस्थान उनतीस आदि तीन हैं ॥७३५॥ सत्त्वस्थान बानबे और नब्बेके दो हैं। मिथ्यारुचिमें बन्ध उदय सत्वस्थान कुमतिज्ञानकी तरह हैं। संज्ञीमार्गणामें बन्ध उदय सत्त्व पुरुषवेदके समान हैं। असंज्ञीमें कुमति३० ज्ञानकी तरह हैं। किन्तु इक्यानबेका सत्त्व नहीं है ।।७३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy