SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ १०३२ गो० कर्मकाण्डे णिरयादिणामबंधा उगुतीसं तीसमादिमं छक्कं । सव्वं पणछक्कुत्तरवीसुगतीसं दुगं होदि ॥७१२॥ नरकादिनामबंधाः एकान्नत्रिशस्त्रिशदाद्यतन षट्क। सव्वं पंच षट्कोतरविंशत्येकान्नत्रिंशद्वयं भवति ॥ ५ नरकादिगतिगळोळमेकेद्रियादींद्रियंगळोळं बंधस्थानंगळु पेळल्पडुगुमल्लि नरकगतियोळे. कान्नत्रिशत्रिंशत्प्रकृतिस्थानंगळप्पुवु। तिर्यग्गतियोछु आद्यतनत्रयोविंशत्यादिषट्कं बंधमक्कुं। मनुष्यगतियोळु सठ बंधस्थानंगळु बंधमप्पुवु । देवगतियोळु पंचविंशति षड्विंशत्येकान्नत्रिशस्त्रिशश्च्चतुःस्थानंगळु बंधमप्पुवु॥ उदया इगिपणसगअडणववीसं एक्कवीसपहुडि णवं । चउवीसहीणसव्वं इगिपणसगअट्ठणववीसं ॥७१३॥ उदया एकपंच सप्ताष्ट नवविंशतिरेकविंशतिप्रभृति नव चतुविशति होन सव्वं एक पंच सप्ताष्टनवविंशतिः॥ आ पेळ्द बंधस्थानंगळं कटुव नरकादिगतिजरुगळोजुदयस्थानंगळ पेळल्पडुगुमल्लिनरकगतिजरोळु एक पंच मप्ताष्ट नवोत्तरविंशत्युदयस्थानपंचकमकुं। तिय्यंग्गतियोळु एक१५ विंशतिप्रभृतिनवोदयस्थानंगळप्पवु। मनुष्यगतियोळु चतुविशत्युदयस्थानं पोरगागि सर्वोदय स्थानंगळप्पु । देवगतियोळे कविंशति पंचविंशति सप्तविंशति अष्टाविंशति नविंशति उदयस्थानपंचकमक्कुं: सत्ता बाणउदितियं वाणउदीणउदिअट्ठसीदितियं । बासीदिहीणसव्वं तेणउदिचउक्कयं होदि ॥७१४॥ सत्वानि द्वानवतित्रयं द्वानवतिनवत्यष्टाशीति त्रिकं । द्वयशोतिहीनस त्रिनवतिचतुष्कं भवति ॥ नाम्नो बन्धस्थानानि नरकगतावेकान्नत्रिशत्कत्रिशके द्वे । तिर्यग्गतावाद्यानि अयोविंशतिकादीनि षट् । मनुष्यगतो सर्वाणि । देवगतौ पंचषण्णवाविंशतिकानि त्रिशत्कं च ॥१२॥ उदयस्थानानि नरकगतावेकपंचसप्ताष्टनवाविंशतिकानि पंच । तिर्यग्गतावेकविंशतिकादीनि नव । २५ मनुष्यगती चतुर्विंशतिकं विना सर्वाणि । देवगतावेकपंचसप्ताष्टनवानविंशतिकानि पंच ॥७१३॥ नामकर्मके बन्धस्थान नरकगतिमें उनतीस-तीस ये दो हैं। तियंचगतिमें आदिके तेईस आदि छह हैं । मनुष्यगतिमें सब हैं । देवगतिमें पच्चीस, छब्बीस, उनतीस, तीस ये चार हैं ॥७१२॥ उदयस्थान नरकगतिमें इक्कीस, पच्चीस, सत्ताईस, अठाईस, उनतीसके पांच हैं । ३० तियंचगतिमें इक्कीस आदि नौ हैं। मनुष्यगतिमें चौबीसके बिना सब हैं। देवगति में इक्कीस, पच्चीस, सत्ताईस, अठाईस, उनतीसके पाँच हैं ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy