SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ १०३० गो० कर्मकाण्डे सूक्ष्मंगळगे बं५ । उ ४ । स ५ बादरंगळ्गे बं५ । उ ५ । स ५ विकलत्रयंगळगे बं५। उ६ । स ५ बं २३॥ २५॥ २६ ॥ २९ । ३० | बं२३ । २५ । २६ । २९ । ३० ब २३।२५।२६। २९ । ३०। उ२१ । २४ । २५ । २६ उ २१ । २४ । २५। २६ । २७ उ २१ । २६॥ २८॥२९॥३०॥३१॥ स ९२।१०।८८1८४।८२ | स ९२।९०1८८।८४।८२ स ९२१९०८८।८४।८२। मत्तमसंजियोळं विकलेंबियंगळोळ पेळ्वबंधोदयसत्वस्थानंगळेयप्पुवायोडं भेदमुटदाधुदेंदोडे अष्टाविंशतिं बध्नाति अष्टाविंशतिस्थानमुमं कटुगुं। सण्णिम्मि सव्ववंधो इगिवीसप्पहुडि एक्कतीसंता । चउवीसूणा उदओ दस णवपरिहीणसम्बयं सत्तं ॥७०९॥ ____ संजिनि सर्वबंधः एकविंशतिप्रभृत्येकत्रिंशवंताश्चतुर्विशत्यूना उदयाः दशनवपरिहीन सव्वं सत्वं ॥ संज्ञियोळु सर्वबंधस्थानंगळप्पुवु। उदयस्थानंगळुमेकविंशत्यादि एकत्रिंशत्कपयंतमाद चतुविशतिस्थानं पोरगागि शेषाष्टस्थानंगळप्पुवु । एके दाडा चतुविशतिस्थानमेकेंद्रियसंबंधियप्पुदरिंदमिल्लिगुदययोग्यमल्लप्पुरिदै । सत्वस्थानंगळु वशनवपरिहीनमागि सर्वमुं सत्वमक्कुं। १० संदृष्टि : संज्ञिर्ग बंध८॥ उदय ८। सत्व ११॥ बं । २३ २५ । २ २ ।२९ ३० ३११ उद । २१ । २५ । २६ । २७ २८ २९ । ३० ३१ | * * * | सत्व । ९३ | ९२ | ११ | ९. ८८ | ८४ | ८२ | ८० ७९ | ७८ । ७७ अनंतरं चतुर्दशमार्गणेगळोळु नामकर्मबंधोदय सत्वत्रिसंयोगमं पेळलुपक्रमिसि मोदल गतिमार्गणयोळ बंधोदय सत्वस्थानसंख्येगळं पेळ्वपरु : दोछक्कट्ठचउक्कं णिरयादिसु णामबंधठाणाणि । पण णव एगार पणयं तिपंचबारसचउक्कं च ॥७१०।। द्विषडष्टचतुष्कं नरकाविषु नामबंधस्थानानि । पंचनवैकादश पंचकं त्रिपंचद्वादश चतुष्कं च ॥ बन्धोदयसत्त्वस्थानानि विकलेन्द्रियोक्तानि । किन्तु अष्टाविंशतिकमपि बध्नाति ॥७०८॥ संजिषु बन्षस्थानानि सर्वाणि । उदयस्थानान्येकविंशतिकाधेकत्रिशत्कान्तानि चतुर्विशतिकोनान्यष्टौ । सत्त्वस्थानानि दशनवकपरिहीनसर्वाणि ॥७०९॥ अथ चतुर्दशमार्गणास्वाह २० छब्बीस, अठाईस, उनतीस, इकतीसके पाँच हैं। असंज्ञीमें बन्ध उदय सत्वस्थान विकलत्रयवत् जानना। किन्तु असंज्ञी अठाईसको भी बाँधता है अतः बन्धस्थान छह हैं ॥७०८॥ संज्ञीमें बन्धस्थान सब हैं । उदयस्थान चौबीसके बिना इक्कीससे इकतीस पर्यन्त आठ हैं । सत्त्वस्थान दस और नौ बिना सब हैं ॥७०९।। __ आगे चौदह मार्गणामें कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy