SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०२३ 1 गळप्पुवु । सासा बं ३ । उ ७ । स १ । द्विक त्रिक द्विक । मिश्रनो क्रमविदं द्विक त्रिक द्विप्रमितंगळवु । मिश्र बं २ । उ ३ स २ । असंयतनोल क्रमदिदं व्यष्टचतुः प्रमितंगळवु । असं । बं ३ । उ ८ । स ४ । देशसंयतनो क्रमदिदं द्विकद्विकच तुप्रमितंगळप्पुवु । देश । बं २ । उ २ । स ४ । प्रमत्तसंयतनोळ द्विकपंच चतुःप्रमितंगळवु । प्रम । बं २ । उ ५ । सत्व ४ ॥ अप्रमत्तसंयतनोळु चतुरेक चतुः प्रमितंगळप्पुवु । अप्र । बं ४ । उ १ । स ४ ॥ अपूव्वंकरणनोळु पंचैकचतुःप्रमितंगळवु । अपू । बं ५ | उ १ । स ४ ॥ अनिवृत्तिकरणनोळ एकैकमष्टप्रमितंगळवु । अनिवृत्ति । बं १ । उ १ । स ८ ॥ सूक्ष्मसांपरायनोळ मेकैकाष्टप्रमितंगळ | सूक्ष्म बं १ । उ १ । स ८ ॥ छपस्थरपुपगांतकषाय क्षीणकषायवीतरागरोळ एकचतुरेकचतुःस्थानंगल क्रमदिनधुवु । उपशांत बं । ० । उ १ । स ४ ॥ क्षीणकषायनोळ बंध | ० । १ । स ४ ॥ केवलिजिनरुगोल द्वि चतुद्विषट्कप्रमितोदय सत्वस्थानंगल क्रमदिदमवु । १० सयोगिवं । ० । उ २ । स ४ ॥ अयोगि व्रं । ० । उ२ । स ६ ॥० ॥ णामस्स य बंधोदयसत्ताणि गुणं पडुच्च उत्ताणि । पत्तेयादो सव्वं भणिदव्वं अत्थजुत्तीए ॥ ६९५ ।। नाम्नश्च बंधोदयसत्वानि गुणं प्रतोत्योक्तानि । प्रत्येकात्सव्वं भणितव्यमर्त्ययुक्त्या ॥ नामकर्मक्के प्रत्येकबंधोदयसत्वस्थानंगळु मुम्नं गुणस्थानदोळ पेळल्पट्टु वप्युर्दारवम- १५ वरतणदमर्थं युक्तियदमदल्ल मिल्लि पेळल्पडुगु । मा मिथ्यादृष्ट्यादियागि पेळल्पट्ट षड्नव षडूबंधोदयसत्वस्थानादिगळ संख्याविषयस्थानंगळवावुर्वे बोर्ड पेदपरु : तेवीसदी बंधा इगिवीसादीणि उदयठाणाणि । बाणउदादी सत्तं बंधा पुण अट्ठवीसतियं ॥ ६९६॥ त्रयोविंशत्या विबंधाः एकविंशत्याद्युदयस्थानानि । विंशतित्रिकं ॥ द्वानवत्यादिसत्वं बंधाः पुनरष्टा- २० चत्वार्येकं चत्वारि । अपूर्वकरणे पंचकं चत्वारि । अनिवृत्तिकरणे एकमेक्रमष्टी । सूक्ष्मसां परायेऽप्येकमेकमष्टौ । उपरि बन्धे शून्यं । उदयसत्त्वयोरेव उपशान्तकषाये एकं चत्वारि । क्षीणकषायेऽप्येकं चत्वारि । सयोगे द्वे चत्वारि । अयोगे द्वे षट् ॥ ६९३ ॥ ६९४॥ नाम्नो बन्धोदयसत्त्वस्थानानि गुणस्थानेषूक्तानि तान्येव प्रत्येकतोऽर्थयुक्तया सर्वाण्युच्यते ॥ ६९५॥ दो-दो चार, प्रमत्तमें दो पाँच चार, अप्रमत्तमें चार एक चार, अपूर्वकरणमें पाँच एक चार, अनिवृत्तिकरण में एक-एक आठ, सूक्ष्मसाम्पराय में भी एक-एक आठ हैं। ऊपर बन्धका तो अभाव है केवल उदय और सत्व ही है । सो उपशान्तकषायमें एक चार, क्षीणकषाय में भी एक चार, सयोगी में दो चार और अयोगी में दो छह जानना ॥ ६९३-६९४॥ Jain Education International नामकर्मके बन्ध उदय सत्त्वस्थान गुणस्थानोंमें कहे उन सबको पृथक्-पृथक् अर्थकी युक्तिसे कहते हैं || ६९५ ।। क- १२९ For Private & Personal Use Only २५ ३० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy