SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १०२२ गो० कर्मकाण्डे अनंतरं नामकर्मस्थानंगळ्गे त्रिसंयोगप्रकारमं पेळ्दपरु : णासस्स य बंधोदयसत्तट्ठाणाण सव्वभंगा हु। पत्तेउत्तं व हवे तियसंजोगेवि सव्वत्थ ॥६९२॥ नाम्नश्च बंधोदयसत्त्वस्थानानां सर्वभंगाः खलु प्रत्येकोक्तवद्भवे त्रिसंयोगेपि सर्वत्र । नामकर्मक्केयुं बंधोदयसत्वस्थानंगळ सर्वभंगंगळं यथास्वरूपंगळु । अq प्रत्येकदोळ पेळल्पटुंते ई पेळल्पडुत्तिद्द त्रिसंयोगवोळं सर्वत्रमक्कुमदु स्फुटमागरियल्पडुगु-। मिल्लि केवलं बंधोदयसत्त्वस्थानंगळे पेळल्पट्टपुवु। भंगंगळु विवक्षिसल्पडवु । मोहनीयदोळ पळदंते त्रिसंयोगदोळु तदंतर्भावमरियल्पडुगुमेंबुदत्यं ॥ अनंतरं बंधोवयसत्वस्थानंगळं मिथ्यादृष्टि आदि चतुर्दशगुणस्थानंगळोळु नानाजीवापेक्षयिदं १० युगपत्संभविसुव स्थानंगळ संख्ये गळं पेळ्वपर : छण्णवच्छत्तियसगइगिदुगतिगदुगतिण्णि अट्ठ चत्तारि । दुगदुगचदुदुगपणचदु चदुरेयचदू पणेयचदू ॥६९३॥ षड्नवत्रिकसनेकतिकत्रिकद्विकम्यष्टचत्वारि। द्विकद्विकचतुर्दिक पंचचतुश्चतुरेकचतुः पंचकचत्वारि॥ एगेगमट्ठ एगेगमट्ठ छेदुमट्ठफेवलिजिणाणं । एगचदुरेगचदुरो दोचदु दोछक्कउँदयंसा ॥६९४॥ एकैकमष्टैकैकमष्टछपस्थ केवलिजिनानामेकचतुरेकचतुर्विचतुद्विषट्कमुदयांशाः॥ गाथाद्वयं ॥ षड्नवषट् मिथ्यादृष्टियोल बंधोदयसत्त्वस्थानंगळ क्रमविदं षट्नवषट् प्रमितंगळप्पुवु । मिथ्या बं३ । उ९। स ६॥ त्रिकसप्तक सासादननोळु बंधोदयसत्वस्थानंगळु त्रिक सप्त एक प्रमितं. २. शन्यं च । मोहनीयस्य त्रिकसंयोग उक्तः ॥६९१॥ अथ नामकर्मस्थानानां घिसंयोगमाह नाम्नः बन्धोदयसत्वानां सर्वभंगा: प्रत्येकोक्तरीत्यवास्मिस्त्रिसंयोगेऽपि सर्वत्र स्युरिति स्फुट ज्ञातव्यं ।।६९२।। बन्धोदयसत्त्वस्थानानि गणस्थानेष क्रमेण मिथ्यादष्टौ षट नव षट । सासादने त्रीणि सप्तक । मिश्रे द्वे त्रीणि द्वे । असंयते त्रीण्यष्टी चत्वारि । देशसंयते द्वे द्वे चत्वारि । प्रमत्ते द्वे पंच चत्वारि । अप्रमत्ते २५ आगे नामकर्मके स्थानोंके त्रिसंयोगी भंग कहते हैं नामकमेके बन्ध उदय सत्त्व स्थानोंके सब भंग जैसे प्रत्येक पृथक्-पृथक् कहे थे वैसे ही त्रिसंयोग भी सर्वत्र जानना ॥६९२॥ नामकमके बन्धस्थान उदयस्थान सत्वस्थान गुणस्थानोंमें क्रमसे मिथ्यादृष्टिमें छह नौ - छह, सासादनमें तीन सात एक, मिश्रमें दो तीन दो, असंयतमें तीन आठ चार, देशसंयतमें ३० १. चदुम. मु.। २. दो छक्क बंध उ. मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy