SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०१९ क्षायिकसम्यग्दृष्टि देशसंयतनोळ' संभविसुगुमप्पुरिदं सप्तदशप्रकृतिबंधमुं त्रयोदशप्रकृतिबंधमुमप्पुवु ॥ छप्पण उदये उवसंतसे अयदतिगदेसदुगबंधो। तेण तिदोवीसंसे देसदु णवबंधयं होदि ॥६८८॥ षट्पंचोदये उपशांतांशे असंयतत्रय वेशसंयतद्वयबंधस्तेन त्रिद्विविंशत्यंशे देशसंयतद्वयं नव- ५ बंधो भवति ॥ षट्प्रकृत्युदयदोळं पंचप्रकृत्युदयदोळमुपशांतकषायन सत्वस्थानत्रयमक्कु मल्लि क्रमदिदं सप्तदशादित्रिस्थानबंधमुं त्रयोदशादिदेशसंयतनंधाविद्विस्थानंगळं बंधमप्पुर्वते. दोडल्लि षट्प्रकृत्युदयमुमष्टाविंशति चतुविशत्येकविंशतित्रयमसंयतदेशसंयत प्रमत्ताप्रमत्तापूर्वकरणरोळुपशमक्षायिकसम्यक्त्ववेदकसम्यक्त्वभेददिदं यथासंभवमागियप्पुवापुरिदं सप्तदश १० त्रयोदश नवप्रकृतिबंधस्थानत्रयसंभवं पेळल्पटुदु। पंचप्रकृत्युदयसंबंधियप्पष्टाविंशति चतुविशत्येकविंशतिसत्वस्थानंगळु देशसंयतप्रमत्ताप्रमत्तापूर्वकरणरुगळोळ पशमक्षायिकसम्यक्त्वभेददिदं त्रयोदशनवप्रकृतिबंधस्थानद्वयं संभविमुगुम बुदत्यं । तेन त्रिद्विविंशत्यंशे मत्तमा षट्पंचप्रकृत्युदयंगळोलु कूडिद त्रिद्विविंशति सत्वस्थानयुतरोळु मदिवं देशसंयतत्रयोदशादि विस्थानबंधमुं नवप्रकृतिबंधमुमक्कुम ते दोडा षट्प्रकृत्युदयमुं त्रयोविंशतिस्थानसत्वमुं दर्शनमोहक्षपकदेशसंयतं १५ सम्यक्त्वप्रकृत्युदययुतंगे मिथ्यात्वमं क्षपिसि त्रयोविंशतिसत्वस्थानयुतंगे त्रयोदशप्रकृतिबंधमक्कुं। मिश्रप्रकृतियं क्षपिसि द्वाविंशतिसत्वस्थानयुतंगेयं त्रयोदशप्रकृतिबंधमेयक्कुं। प्रमत्ताप्रमत्तरुगळुमा प्रकारदिवं वेदकसम्यग्दृष्टिगळु मिथ्यात्वमिश्रप्रकृतिगळं क्रमदिवं क्षपिसि त्रयोविंशति द्वाविंशतिसत्वयुतर्गे नवबंधकसत्वं संभविसुगुं। मतं पंचप्रकृत्युदयमुं त्रयोविंशतिसत्वस्थानk द्वाविंशतिसत्व. स्थानमुं मिथ्यात्वमिश्रप्रकृतिगळं क्षपिसि प्रमत्ताप्रमत्तरगळ्गे सत्वमक्कुमप्पुरिदं नवबंध. २० करप्परु :नन्तानुबन्धिरहितमनुष्यासंयतादिचतुषु च सप्तकोदयसम्भवात् । पुनः सप्तकोदयैकविंशतिकसत्त्वक्षायिकसम्यग्दृष्टी चतुर्गत्यसंयते सप्तदशकबन्धः, मनुष्यदेशसंयते च त्रयोदशकबन्धः ॥६८७॥ षट्कोदयेऽष्ट चतुरेकानविंशतिकसत्त्वे सप्तदशकादित्रिबन्धः । पंचकोदये तत्सत्त्वे प्रयोदशकादिद्विबन्धः । असंयतादिपंचसू षटकोदयस्य उपशमक्षायिकसम्यग्दष्टिदेशसंयतादिचतुर्ष पंचकोदयस्य च सद्भावात । पुनः षट्कोदयवेदकसम्यग्दृष्टी मिथ्यात्वं क्षपित्वा त्रयोविंशतिकसत्त्वे मिश्रं क्षपित्वा द्वाविंशतिकसत्त्वे च देशसंयते २५ क्षायिक सम्यग्दृष्टि चारों गतिके असंयतमें सतरहका बन्ध है। देशसंयत मनुष्यमें तेरहका बन्ध है ॥६८७॥ छह के उदयसहित अठाईस चौबीस इकईसके सत्त्वमें सतरह आदि तीन बन्धस्थान हैं । पाँचके उदय के साथ उक्त तीनोंके सत्त्वमें तेरह आदि दो बन्धस्थान हैं, क्योंकि असंयत आदि पाँच में छहका उदय और उपशम तथा क्षायिक सम्यग्दृष्टी देशसंयत आदि चारमें ३० पाँचका उदय पाया जाता है। छहके उदयसहित वेदक सम्यग्दृष्टीम मिथ्यात्वको क्षयकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy