SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ वृत्ति जीवतत्त्वप्रदीपिका ६६७ मिल्ल | तीर्थंकर विध्यात संक्रमण मधाप्रवृत संक्रमणमुमे व संक्रमणद्वयमक्कुं । संदृष्टि : औदारिकद्विक वज्रवृषभनाराच तीर्थमुर्म व नालकुं प्रकृतिगलोळु प्रशस्तत्वदिदं गुणसंक्रमनरकाभिसनोलं नारकापर्य्याप्तकनोळं मिथ्यादृष्टियो विध्यातमकुं । -- औ । व । ती । कूडि २ । १ । १ । ४ २ हास्य भिजुगुप्से गळे 'ब नालकुं प्रकृतिगळोळाथाप्रवृत्तसंक्रमणमुं गुणसंक्रमणमुं सर्व संक्रमण मुमें 'ब संक्रमणत्रयमत्रकुं । संदृष्टि ह । १ । र १ । भ १ । जु १ कूडि ४ ३ सम्मत्तणुब्वेल्लणथोणति तीसं च दुक्खवीसं च । वज्जोराल तित्थं मिच्छं विज्झाद सत्तट्ठी ||४२६ ॥ सम्यक्त्वप्रकृतिरहितमाद पन्नेरडुमुद्वेल्लनप्रकृतिगळं स्त्यानगृद्धित्रयादि त्रिशत्प्रकृतिगमसातवेदादिविंशतिप्रकृतिगळं वज्रवृषभनाराचशरीरसंहननमुमोदारिकद्विकमुं तीर्त्यमुं मिथ्यात्वप्रकृतियुमें ब सप्तषष्ठिप्रकृति : विध्यात संक्रमणमनु वक्कुं । उ१२ । थि ३० । अ २० । व १ । औ २ । ती १० १ | मि १ । कूडि विध्या ६७ ॥ मिच्छूणिवीस सयं अधापवत्तस्स होंति पयडीओ । सुहुमस्स बंधवादि पहुडो उगुदालदुगतित्थं ॥ ४२७॥ मिथ्यात्व प्रकृतिगाथाप्रवृत्त संक्रममिल्लप्पुर्दारदं मिथ्यात्वप्रकृतिरहित मागि युदयप्रकृतिगळु नूरपत्तों १२१ । अथाप्रवृत्तसंक्रमप्रकृतिगळप्पुवु । सूक्ष्मसांपरायन बंधघातिगळु मोदला दुगुदाळ- १५ प्रकृतिगळु मौदारिकद्विकमुं तीर्थमुं - नज्जं पुं संजलणत्तिऊणगुणसंकमस्स पयडीओ । पणत्तरि संखाओ पयडीणियमं विजाणाहि ||४२८|| वज्रवृषभनाराचशरीरसंहननमुं पुंवेदमुं संज्वलनत्रयमुमितु नात्वत्तेळु प्रकृतिर्गाळ दमूनमादुदयप्रकृतिगळु नूरिपत्तेरडुं १२२ । ४७ । गुणसंक्रमणप्रकृति गलप्पुवे प्पत्त बुदत्थं । ७५ ।। सम्यक्त्वोद्वादशो द्वेल्लनाः स्त्यानगृद्धित्रयादित्रिशत्, असातादिविंशतिः, वज्रर्षभनाराचमौदारिकद्विकं तोर्थंकरत्वं मिथ्यात्वं चेति सप्तषष्टिः विध्यातसंक्रमणाः स्युः || ४२६ ॥ मिथ्यात्वनाः एकविंशतिशतं अधःप्रवृत्तसंक्रमणप्रकृतयो भवंति । सूक्ष्मतां रायस्य बंधवातिप्रभृत्येकान्नचत्वारिंशत् औदारिकद्विकं तीर्थंकरत्वं ॥ ४२७ ॥ Jain Education International सम्यक्त्व प्रकृतिके बिना बारह उद्वेलना प्रकृति, स्त्यानगृद्धि तीन आदि तीस, २५ असातावेदनीय आदि बीस, वज्रवृषभनाराच, औदारिकद्विक, तीर्थंकर मिध्यात्व, ये सड़सठ प्रकृतियाँ विध्यात संक्रमणकी हैं || ४२६ || मिथ्यात्व बिना एक सौ इक्कीस प्रकृतियाँ अधःप्रवृत्त संक्रमणकी हैं। सूक्ष्म साम्प राय में जिनका बन्ध होता है वे घातिकर्मोंकी चौदह प्रकृति आदि उनतालीस, औदारिकद्विक, २० For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy