SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका १०१७ दशप्रकृतिस्थानोदयमप्पागल अष्टाविंशत्यादि त्रिस्थानसत्त्वसंभवमक्कुमल्लि द्वाविंशतिप्रकृतिबंधमक्कुमी मिथ्यादृष्टि सर्वमोहनीयसत्त्वयुतनुं सम्यक्त्वप्रकृतियनुवेल्लनमं माडि किडिसिदातनुं मिश्रप्रकृतियुमनुवेल्लनमं माडि केडिसिदातनुमकुम बुदत्थं । नवाष्टसु नवप्रकृतिस्थानोदयमुमष्टप्रकृतिस्थानोदयमुमुकळरोळ मष्टाविंशतिप्रकृतिसत्त्वस्थानदोळ क्रमदिदं नवप्रकृत्युदययुतमिथ्यादृष्टिसासादमिश्रासंयतनोळ अष्टप्रकृत्युदयमिथ्यादृष्टिसासादनमिश्रासंयतदेशसंयतनोळ द्वाविंशत्यादिबंधस्थानत्रयमं द्वाविंशत्याविचतुबंधस्थानंगळ मप्पुवु । मत्तमा नवाष्टप्रकृत्युदयंगळोळ क्रमदिदं सप्तविंशत्यादिद्विस्थानंगळ सप्तविंशत्यादिद्विस्थानंगळ मप्पुवल्लि द्वाविंशतिस्थानमं द्वाविंशतिस्थानमं बंधमक्कमेके दोडवम्मिथ्यादृष्टिगळे सम्यक्त्वमिश्रप्रकृत्युवेल्लकरप्पुरिंदर्भ दु पेळ्दपरु : बावीसबंधचदुतिदुवीसंसे सत्तरसयददुगर्वधो। अठ्ठदये इगिवीसे सत्तरबंधं विसेसं तु ॥६८६॥ द्वाविंशतिबंध चतुस्त्रिद्विविंशत्यंशे सप्तदशासंयततिकबंधः । अष्टोदये एकविंशत्यां सप्तदशबंधो विशेषस्तु ॥ द्वाविंशतिप्रकृतिबंधमेयक्कुं । मत्तमा नवाष्टोदयंगळोळ प्रत्येकं चतुस्त्रिद्विविंशतित्रिस्थानंगळप्पुवल्लि नवोदयसंबंधि त्रिस्थानसत्वंगळोळ चतुविशतिस्थानं मिश्रनाळ संभविसुगुमसंयत- १५ नोळ चतुविशत्यादित्रिस्थानंगळे संभविसुगुमप्पुरिवं सप्तदशप्रकृतिबंधस्थानमेयक्कु । मष्टप्रकृत्युदयसंबंधि चतुब्बंधस्थानंगळप्पुवल्लियु मिश्रनोळमसंयतनोळ मुं पेन्द प्रकारदिदं देशसंयतनोळ चतुविशत्यादित्रिस्थानंगळ संभविसुगुमप्पुरिदं सप्तदशबंधस्थानमुं त्रयोदशबंधस्थानमु. दशकोदयेऽष्टाविंशतिकादित्रिसत्त्वे द्वाविंशतिकबन्धः। अयं मिथ्यादृष्टिकः सर्वमोहनीयसत्त्वोपरोवोद्वेल्लितसम्यक्त्वप्रकृतिकोऽन्यो वोद्वेल्लितसम्यक्त्वमिश्रप्रकृतिको ज्ञातव्यः। नवकोदयेऽसंयतान्तेषु अष्टकोदये २० देशसंयतान्तेष चाष्टाविंशतिकसत्त्वे क्रमेण बन्धस्थानानि द्वाविंशतिकादीनि त्रीणि चत्वारि । पुनस्तयोरेव सप्तविंशतिकादिद्वयसत्त्वे तु द्वाविंशतिकबन्धः स्यात् । पुनस्तयोरेवोदययोमिश्रस्य चतुर्विशतिकसत्वे, असंयतस्य तदादित्रयसत्त्वे च सप्तदशकबन्धः, अष्टकोदये तत्त्रयसत्त्वे देशसंयते त्रयोदशकबन्धः, एकविंशतिकसत्त्वे क्षायिकसम्यग्दृष्टय दसके उदयसहित अठाईस आदि तीनके सत्त्वमें बाईसका बन्ध है। यह मिथ्यादृष्टि- २५ के होता है तथा वह सर्वमोहनीयके सत्व सहित, वा सम्यक्त्व मोहनीयकी उद्वेलना सहित अथवा सम्यक्त्व मोहनीय और मिश्रमोहनीयकी उद्वेलना सहित जानना । नौके उदयसहित असंयत पर्यन्त तथा आठके उदय सहित देशसंयत पर्यन्त अठाईसके सत्त्वमें क्रमसे बाईस आदि तीन तथा चार बन्धस्थान होते हैं ॥६८५॥ उन्हीं दोनोंमें सत्ताईस और छब्बीसका सत्त्व होनेपर बाईसका बन्ध है। पुनः ३० उन्हीं नौ और आठके उदय में मिश्रमें चौबीसका सत्त्व रहते और असंयतमें चौबीस आदि तीनका सत्त्व रहते सतरहका बन्ध है। आठके उदयके साथ चौबीस आदि तीनका सत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy