SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ १० २० गो० कर्मकाण्डे तिदुइगिबंधे अडचउरिगिवीसे चदुतियेण तिदुगेण । दुगिसत्तेण य सहिदे कमेण एक्को हवे उदओ || ६८४ ।। त्रिद्वये बंधेऽष्टचतुरेकविंशत्यां चतुरस्त्रयेण त्रिद्विकेन द्वयेकसत्त्वेन च सहिते क्रमेणैको भवेदुदयः ॥ उ १० । ९।८। बं २२ । स २८ । उ१०।९। ८।७ ॥ बं २२ । स २७ । २६ । बं २१ । स २८ । उ ९ । ८ । ७ । बं १७ । स २८ । २४ । उ९।८। ७ । ६ । बं १७ ॥ स २१ । उ ८ ॥ ७ ॥ ६ ॥ बं १७ । स २३ । २२ । उ९ । ८ । ७ । बं १३ । स २८ । २४ । उ८ । ७।६। ५ । बं । १३ । स २१ । उ ७ । ६ । ५ । बं १३ । स २३ । २२ । उ ८ । ७ । ६ । बं ९ । स २८ । २४ । उ ७ । ६ । ५ । ४ ॥ बं९ । स २१ । उ ६ । ५ । ४ । बं ९ । स २३ । २२ । उ७।६।५। १५ बं । ५ । ४ । स २८ । २४ । २१ । १३ । १२ । ११ । उ २ । बं ४ । स २८ । २४ । २१ । ११ । ५ । ४ । उ १ । बं ३ । स २८ । २४ । २१ । ४ । ३ । उ १ । बं २ । स २८ । २४ । २१ । ३ । २ । बं १ । स २८ । २४ । २१ । २ । १ । उ १ ॥ १ । अनंतरमुदयसत्त्वाधिकरणबंधादेयत्रिसंयोगप्रकारमं २५ १०१६ त्रिद्वयेकबंधे त्रिबंधकद्विबंधक एकबंधकबाद रनोळष्टचतुरेकविंशत्यां अष्टचतुरेकाधिकविंशतिसत्त्वस्थानत्रयंगळ प्रत्येकमप्युववरोळ, क्रमेण क्रमविंद चतुस्त्रयेण चतुःप्रकृति त्रिः प्रकृतिस्थानदोन त्रिद्विन त्रिप्रकृतिद्विप्रकृतिस्थानद्वयदोडनेयुं द्वयेकसत्वेन च द्विप्रकृत्येक प्रकृतिसत्त्वस्थानद्वयदोडर्न कूडि सत्यंगळप्पुवल्लि त्रिस्थानक दोळं एको भवेदुदयः एकप्रकृत्युदयस्थानमो देयकुं । संदृष्टि : गाथासप्तकदिदं पेदपरु : दसगुदये अडवीसतिसत्ते बावीसबंध णव अड्डे | अडवी बावीस तिचउबंधो सत्तावीसदुगे || ६८५ ॥ वशकोदयेऽष्टाविंशतित्रिसत्त्वे द्वाविंशतिबंधो नवाष्टस्वष्टाविंशतौ द्वाविंशतित्रिचतुब्बंधः सप्तविंशतिद्वये || त्रिकद्विकैकबन्धवादरेषु अष्टचतुरेकानविंशतिकसत्वेषु चतुष्कत्रिकसत्वाभ्यां त्रिकद्विकसत्वाभ्यां द्विकैकसत्वाभ्यां च क्रमेण सहितेष्वेकोदयः स्यात् || ६८४ ॥ अथोदयसत्त्वाधारबन्धाधेयं गाथासप्तके नाह- तीन दो और एकके बन्धक अनिवृत्तिकरण में अठाईस चौबीस इक्कीसके सत्व में व चार और तीन सत्त्व में, तीन और दोके सत्त्वमें तथा दो और एकके सत्त्वमें एक-एकका ही उदय है ||६८४|| आगे उदय और सत्त्वको आधार तथा बन्धको आधेय बनाकर सात गाथाओंसे कथन करते हैं— Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy