SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अनंतरं विंशत्यादिनामकम्र्मोदयस्थानंगळु पेव्वपरु : कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अडवण्णा सत्तसया सत्तसहस्सा य होंति पिंडेण । उदट्ठाणे भंगा असहायपरक्कमुद्दिट्ठा || ६०८ || अष्टपंचायत्सप्तशतानि सप्तसहस्राणि च भवंति पिंडेन । उदयस्थाने भंगा असहायपरा क्रमोद्दिष्टाः ॥ ९६१ पन्नेरडरोळमपुनरुक्तभंगंगळे नितेंदु युतियं नामकम्र्म्मोदयस्थानंगळोळु सर्व्वसंयोगदिदं मसहायपराक्रमनु श्रीवीरवर्द्धमानस्वामिगळ पेळल्पट्ट भंगंगळेळ सासिरमुमेळनूरुमय्वत्ते टप्पु । ७७५८ यिल्लि नारक संज्ञि पंचेंद्रियतिष्यंचमनुष्यदेववर्कंऴगळोळ तंतम्म मिध्यादृष्टिय भंगंगळोळ तंतम्म गुणप्रतिपन्नरुगळ भंगंगळ पडेय - बक्कुमप्पुदरिदमा गुणप्रतिपन्नरुगळ भंगंगळ पुनरुक्तंगळ पुर्व दरियल्पडुवुवु । १० कं । येनितक्कुं भंगंगळ मनितुदयस्थान संख्येयक्कुम मोघं । इनितेनवेडिदु चित्रमवनितुं त्रिजगच्छरोरिनिवहान मिगळु । अनंतरं नामसत्त्वस्थानप्रकरणमनेकान्नविंशति गाया सूत्रंगळदं पेळलुपक्रमिसि मोक्लोळ नामकर्मसत्त्वस्थानंगळु पदिमूरप्पुर्व दु पेदपरु : तिदुगिउदी णउदी अडचउदो अहियसीदि सीदी य । ऊणासीदट्ठत्तरि सत्तत्तरि दस य णव सत्ता ॥ ६०९॥ त्रिद्वयेक नवन्निव तिरष्टचतुद्वधिकाशीतिरशीतिश्च । दशनवसत्त्वानि ॥ -: Jain Education International ऊनाशीत्यष्टसप्ततिसप्तसप्तति नवति द्विनवत्येकनवति नवतिगळ मष्टाधिकाशीतियं चतुरधिकाशीतियं द्वयाधिकाशीतिथुमशीतियुमे कोनाशीतियुमष्टसप्ततियं सप्तसप्ततियं वशकभुं नवकमुमिंतु नामकर्मसत्वस्थानंगळु २० पविमूरवु । संदृष्टि | ९३ | ९२ | ९१ | ९० | ८८ | ८४ | ८२ | ८० | ७९ | ७८ | ७७ | १० | ९| असहायपराक्रमेण श्रीवर्धमानस्वामिना विंशतिकादिद्वादशनामोदयस्थानेष्वपुनरुक्तभंगाः विडेनाष्टपंचाशदग्रसतशत सप्तसहस्री समुद्दिष्टा भवंति । ७७५८ । अत्र नारकसंज्ञितिर्यग्मनुष्य देव मिध्यादृष्टिभंगेषु स्वस्वगुणप्रतिपन्नभंगोपलब्धेः पुनरुक्तत्वं ज्ञातव्यं ॥ ६०८ ।। अथ नामसत्त्वस्थानप्रकरणमे कान्नविंशतिगायाभिराहत्रिनवतिद्वनवतिरेकन वतिनंवतिरष्टाशीतिश्चतुरशीतिद्वशी तिरशी तिरेकोनाशीतिरष्टसप्ततिः सहायरहित पराक्रमवाले वर्धमान स्वामीने बीस आदि बारह नामकर्मके उदयस्थानोंमें अपुनरुक्त भंग मिलकर सात हजार सात सौ अठावन कहे हैं ७७५८ । यहाँ नारकी, संज्ञी पंचेन्द्रिय तियंच, मनुष्य, देवोंके मिध्यादृष्टि गुणस्थानमें जो भंग कहे हैं उनमें अपनेअपने सासादन आदि में कहे भंगोंके जो समान हैं उन्हें पुनरुक्त जानना ||६०८ || सप्त आगे नामकर्मके सवस्थानका प्रकरण उन्नीस गाथाओंसे कहते हैं तिरानवे, बानबे, इक्यानबे, नब्बे, अठासी, चौरासी, बयासी, अस्सी, उन्यासी, अठहत्तर, सतहत्तर, दस और नौ प्रकृतिरूप तेरह सत्त्वस्थान नामकर्मके हैं || ६०९ || For Private & Personal Use Only ५ १५ २५ ३० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy