SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ९१२ गो० कर्मकाण्डे अनंतरं मिथ्यादृष्टिय स्थानंगळ भंगंगळं पेळदपरु : मिच्छस्स ठाणभंगा एयारं सदरि दुगुण सोल णवं । अडदालं बाणउदी सदाल छादाल चत्तधियं ॥५६८॥ मिथ्यादृष्टेः स्थानभंगा एकादश सप्तति द्विगुण षोडश नवाष्टचत्वारिंशद् द्वानवतिशतानां ५ षट्चत्वारिंशच्चत्वारिंशदधिकाः॥ मिथ्यादृष्टिय त्रयोविंशत्यादि षट्स्थानंगळ सर्वभंगंगळ क्रमविदं एकादश । २३ । ११ । सप्ततिः । २५ । ७०। द्विगुण षोडश। २६ । ३२ । नव । २८ । ९ । अष्टचत्वारिंशद्वानवति । २९ । ९२१४८। शतानां षट्चत्वारिंशच्चत्वारिंशदधिका ३० । ४६४० । यदिती संख्याप्रमितंगळप्पुवु । मिथ्यादृष्टिगे ३० E अनंतरमल्पतर भंगंगळं पेब्दपरु : विवरीयेणप्पदरा होति हु तेरासिएण भंगा हु। पुव्वपरट्ठाणाणं भंगा इच्छा फलं कमसो ॥५६९॥ विपरीतेनाल्पतरा भवंति खलु त्रैराशिकेन भंगाः खलु । पूर्वपरस्थानानां भंगाः इच्छा फलं क्रमशः॥ अल्पतरा भंगाः अल्पतरबंधस्थानभंगंगळु भुजाकारबंधभंगंगळ्गे माडिद त्रैराशिकंगळगे विपरीतौराशिकंगळिंदमप्पुर्व ते दोडल्लि त्रयोविंशत्यादि मिथ्यादृष्टिबंधस्थानंगळोळु पूर्वस्थान प्रागुक्ता मिथ्यादृष्टेः स्थानभेदाः-त्रयोविंशतिकस्यैकादश, पंचविंशतिकस्य सप्ततिः, षड्विंशतिकस्य द्विगुणषोडश, अष्टाविंशतिकस्य नव, नवविंशतिकस्य द्वानवतिशताष्टचत्वारिंशः, त्रिंशत्कस्य षट्चत्वारिंशच्छतचत्वारिंशतः ॥५६८॥ अथाल्पतरभंगानाह अल्पतरभंगाः खलु भुजाकारभंगाथंकृतत्रैराशिकेभ्यो विपरीतत्रैराशिकर्भवन्ति । कुतः ? तत्पूर्वस्थान पूर्वोक्त प्रकारसे मिथ्यादृष्टि के स्थानभेद तेईसके ग्यारह, पचीसके सत्तर, छब्बीसके बत्तीस, अठाईसके नौ, उनतीसके बानबे सौ अड़तालीस और तीसके छियालीस सौ चालीस होते हैं ॥५६८॥ आगे अल्पतर भंगोंको कहते हैं मुजाकार भंग लानेके लिए जो त्रैराशिक किये थे उनको विपरीत करनेसे अल्पतर १. यी संदृष्टियोळु फलराशिगळ भंगंगळं ९३७० । इवक्क इच्छाराशिगळ भंगंगळं ४६४० गुणकारंगळं माळपुदेल्लडयोमित तत्तद्योग्यमागि योजिसिकोंबुदु ॥ जसमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy