SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका 1 पेर्क्षयदक्कुं । २९ । बि । ति । च ।। म । ३० | बिति । च । पं । प उ ॥ मनुष्यानाहारकरोळ त्रयोविंशत्यादिषट् स्थानंगळ बंधयोग्यंगळवु । २३ । एअ। २५ । ए प । बि । ति । च । पं । म । अ । प । २६ । ए प । आ उ । २८ । दे । २९ । बि । ति । च । पं । म । देती । ३० । बि । ति । च। पं । प उ ॥ देवानाहारकरोल नवविंशत्यादि द्विस्थानंगळ बंधयोग्यंगळप्पुवु । २९ । ति । म । ३० । ति । उ । म ती । यितु नामकर्म्मबंधस्थानंगळु गत्यादिमार्गणे गोळ योजिसलपट्टुवु ॥ तत्वरुचि सम्यक्त्वं तत्वंगळनोळिळतागियरिउद् बोधं । तत्वं तन्नोछु नरदिरं सत्वंगळ नोविर्नगळडदुवे चरित्रं ॥ ५. अनंतरं नामबंधस्थानंगळोळ पुनरुक्त भंगंगळं तोरिदपरु :णिरयादिजुदट्ठाणे भंगेणप्पप्पणम्मि ठाणम्मि । ठविण मिच्छभंगे सासणभंगा हु अस्थिति || ५५२॥ नरका विद्युतस्थानानि भंगेनात्मात्मनि स्थाने स्थापयित्वा मिथ्यादृष्टि भंगे सासादन भंगा: खलु संतति ॥ ८९९ नरकगत्यादियुतस्थानंगळनु तंतम्म भंगगळु सहितमागि तंतम्म गुणस्थानदोलु स्थापिसि नोडुतं विरल मिथ्यादृष्टिय बंधस्थानंगळ भंगंगळोळसासादनबंधस्थानंगळ भंगंगळु टेदितु मत्तं :अविरदभंगे मिस्स य देसपमत्ताण सव्वभंगा हु । अथिति ते दु अवणिय मिच्छाविरदापमादेसु ||५५३॥ अविरतभंगे मिश्र देशसंयत प्रमत्तानां सर्व्वभंगाः खलु संतोति तान् स्वपनीय मिथ्यादृष्ट्यविराप्रमादेषु ॥ । अ, २६ ए प आउ, २८ दे । इदमेकसंयतं प्रति २९ विति च पंम ३० विति च पंप उ । मनुष्येषु त्रयोविंशतिकादीनि षट् २३ ए अ २५ ए अ २५ ए पविति च पंम अ २६ ए प आउ २८ दे २९ विति २० च पंम देती ३० विति च पं उ । तत्त्वरुचिः सम्यक्त्वं । तत्त्वानां सम्यग्ज्ञानं बोधः । तद्वयपूर्वकं जीवाविराधनं चारित्रं ॥ ५५१ ॥ अथापुनरुक्तभंगानाह आगे अपुनरुक्क भंग कहते हैं नरक आदि गति सहित स्थानोंको अपने-अपने भंगोंके साथ अपने - अपने गुणस्थान में स्थापित करो। तो मिध्यादृष्टिके बन्धस्थानोंके भंगमें सासादनके बन्धस्थानोंके भंग आ १० नारकादिगतियुतस्थानानि स्वस्वभंगैः सह स्वस्वगुणस्थाने संस्थाप्य तन्मिथ्या दृष्टिबंधस्थानभंगेषु अठाईस ( देवगति सहित ) असंयतमें ही होता है । मनुष्यों में तेईस आदि छह हैं । तत्त्वरुचि सम्यक्त्व है । तत्त्वोंका सम्यक्ज्ञान बोध है। उन दोनोंके साथ जीवोंकी विराधना न २५ करना चारित्र है || ५५१ ॥ Jain Education International १५ For Private & Personal Use Only १. बिल्लियनाहारदोळु काम्मँणकाययोगमक्कुं । कम्मे उराळा नस्सं वा ॥ ओराळे वा मिस्से ण हि सुरगिर- ३० या उहारणिरयदुगं । मिच्छदुगे देवचऊ तित्थं ण हि अविरदे अत्थी | एंदु पेळवुर्दार ॥ www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy