________________
८३०
गो० कर्मकाण्डे
यितु द्वादश कषायंगळगं संज्वलन सर्वघातिशक्तिगं कथंचिच्छक्तिभेददिदं भेदमिल्ल । सदृशशक्तित्वदिदं समानकायंत्वदिदं समानंगळप्पुरि ॥ जात्याश्रयणदिदं क्रोधमानमायालोभभेददिदं कषायमाग्गणे चतुर्भेदमेब प्रकृतार्थमुं सुसिद्धमादुदल्लि क्रोधकषायोदय जीवंगळ चतुर्गतिगळोळ मोळरप्पुरिदं नारकरोळु द्विस्थानबंधमक्कुं। २९ । ३० । तिय्यंग्गतियोळाद्य षट्स्थानंगळु बंधमप्पुवु । मनुष्यरोळु मिथ्यादृष्ट्याद्यनिवृत्तिकरणपश्यंतं सर्वस्थानंगळु बंधमप्पुवु । देवगतियो चतुस्थानंगलिवु बंधमप्पुवु। २५ । २६ । २९ । ३०। ज्ञानमार्गणयोळ प्रथमतन षट्कमज्ञाने कुमति कुश्रुतविभंग ब अज्ञानत्रयदोळ मोदल षट्स्थानंगळु बंधमक्कु २३।२५।२६।
कु।कु। वि २८ । २९ । ३० मते दोडे नारकरोळं तिय्यंचरोळं मनुष्यरोळं देवकळोळं मिथ्यादृष्टिसासा.
दनरुगळु कुमतिकुश्रुत ज्ञानिगळं । कुमतिकुश्रुतविभंगज्ञानिगळ मोळरप्पुरिदं । तत्तदुपयोगविवक्ष१० यिदं नारककुमतिकुश्रुत विभंगज्ञानिगळु संजिपंचेंद्रिय पर्याप्त तियंगतियुत नवविंशति प्रकृति
स्थानमुमनुद्योतयुतत्रिंशत्प्रकृतिस्थानमुमं । मनुष्यगतिपर्याप्तयुत नवविंशतिप्रकृतिस्थानमुमं कट्टुवरु । तिय्यचरोळेकेंद्रिय बादरसूक्ष्म विकलत्रयबादरपर्याप्तापर्याप्त कुमतिकुश्रुत ज्ञानिजोवं. गळु नरकगतिदेवगतियुताष्टाविंशतिस्थानं पोरगागि यथायोग्यतिर्यग्मनुष्यगतियुत त्रयोविंशत्यादि
पंचनामकर्मस्थानंगळं कटुवरु। पंचेंद्रियतिर्यग्मनुष्यापर्याप्त कुमतिकुश्रुतज्ञानि मिथ्यादृष्टि१५ गळुमा पंचस्थानंगळं कटुवरु । पंचेंद्रियपर्याप्ततिय॑क्कुमतिकुश्रुतविभंग ज्ञानि मिथ्यादृष्टि सासा
दनरुगळु यथायोग्यमागि चतुर्गतियुत नामकर्मबंधस्थानंगळारुमं कटुवरु। मनुष्यकुमतिकुश्रुतविभंगज्ञानि मिथ्यादृष्टिसासादनरुगळं यथायोग्यचतुर्गतियुत षट्स्थानंगळं कटुवरु । देवक्कळोळ भवनत्रय सौधर्मकल्पद्वय कुमतिकुश्रुतविभंगज्ञानि मिथ्यादृष्टि सासादनरुगळु यथायोग्य पंचविंशति
षड्विशति नवविंशति त्रिंशत्प्रकृतिस्थानंगळं तिय्यंग्गतियुतमागि नवविंशतिस्थानमं मनुष्यगति२० युतमागि कटुवरु । शेष सानत्कुमारादि शतारसहस्रारावसानमाद देवक्कळोळ कुमतिकुश्रुतविभंग
तत्र नारकेषु तिर्यग्गतिमनुष्यगतिपर्याप्तयुतनवविंशतिकोद्योतयुतत्रिंशत्के द्वे । एकविकलेंद्रिये कुमतिकुश्रुते नरकदेवगतियुताष्टाविंशतिकवजितयोग्यतिर्यग्मनुष्यगतियुतत्रयोविंशतिकादीनि पंच । पंचेंद्रियतिर्यग्मनुष्यापर्याप्तकुमतिकुश्रुतिमिथ्यादृष्टावपि तानि पंच, कुज्ञानत्रये मिथ्यादृष्टिसासादने पर्याप्तपंचेंद्रियतिर्यग्मनुष्ये योग्यचतुर्गतियुतानि षट् । भवनत्रयसोधर्मद्वये तिर्यग्गतियुतयोग्यपंचविंशतिकषड्विंशतिकनवविंशतिकत्रिंशत्कमनुष्यगति
२५ इसी तरह मानादि तीनमें जानना । ज्ञानमार्गणामें तीन अज्ञानोंमें आदिके छह हैं। उनमें से
नारकोंमें तियंचगति, मनष्यगति पर्याप्त सहित उनतीस और उद्योत सहित तीस ये दो हैं । एकेन्द्रिय-विकलेन्द्रियमें कुमति-कुश्रुतमें नरकगति देवगति सहित अठाईसको छोड़ तियंचगति मनुष्यगति सहित तेईस आदि पांच हैं। पंचेन्द्रिय तियंच, मनुष्य अपर्याप्त कुमति कुश्रुत
सहित मिथ्यादृष्टि में भी वे ही पाँच हैं। तीन कुज्ञान सहित मिथ्यादृष्टि सासादनमें और ३० पर्याप्त पंचेन्द्रिय तियच और मनुष्योंमें यथायोग्य चतुर्गतियुत छह स्थान हैं। भवनत्रिक
और सौधर्म युगलमें तियंचगति सहित यथायोग्य पच्चीस, छब्बीस, उनतीस, तीस तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org