SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका वरणोदयदोडनुदयिसुव प्रत्याख्यानसंज्वलन सर्वघातिस्पर्द्धकंगळ शक्ति समानमप्पुरिदमप्रत्याख्यानकषायदंते देशसकलसंयमघातकंगळप्पुव प्रत्याख्यानावरणरहितमागि प्रत्याख्यानावरणदोडनुदयिसुव संज्वलनसवंघातिस्पर्द्धकोदयं सकलसंयममं प्रत्याख्यानावरणदंते धातिसुगुं। संज्वलनदेशघातिस्पर्द्धकोवयं यथाख्यातचारित्रमं घातिसुगुम बुदु सुसिद्धमादुदु । अप्र४ अनं ४ मनं दाख दाख दाख दाख दाख दाख स४ - - दाख दाखा दाख दाख दा अत्र मिथ्यात्वेन सहोदीयमानाः कषायाः सम्यक्त्वं नंति । अनंतानुबंधिना च सम्यक्त्वसंयमौ । ५ अप्रत्याख्यानेन देशसकलसंयमौ । प्रत्याख्यानेन सकलसंयमं संज्वलनदेशघात्युदयो यथाख्यातमिति सिद्धम् । एवं द्वादशकषायाणां सर्वघातिसंज्वलनानां च कथंचिद्धेदेऽपि शक्तिसादृश्यात्समानकायंकरणाच्च क्रोधादिभेदाच्चातुविध्यं ज्ञातव्यम् । तत्र क्रोधे नामबंधस्थानानि नारकेषु द्वे २९।३०। तिर्यग्गतावाद्यानि षट् । मनुष्येषु सर्वाणि, देवगती चत्वारि २५ २६ २९ ३० । एवं मानादित्रयेऽपि ज्ञातव्यं ज्ञानमार्गणायामज्ञानत्रये आधानि षट् । क्रोधकषायमें नामके बन्धस्थान नारकियोंमें उनतीस और तीस दो हैं। तियंचगतिमें १० आदिके छह हैं। मनुष्योंमें सब हैं । देवगतिमें चार हैं-पच्चीस, छब्बीस, उनतीस, तीस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy