SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका सानमाव कल्पजरोळं स्वायुःस्थितिपरिक्षयदिदमुत्तरानंतर भवदोम्पुटुगुं। मनुष्याः कर्मभूपर्याप्तमनुष्यरु स्वायुःस्थितिपरिक्षयवदिदं नरकतिर्यग्मनुष्यदेवगतिगळोनितनितु जीव भेदंगळोळ वनितरोळं यथा प्रवचनं तथैव संहनन विशेषगळिदमेल्ला नरकंगळोळं त्रसस्थावरपर्याप्तापर्याप्त कर्मस्थित्यनुभागसंस्थानसंहननादिविशेषंगळिदं सर्वतियंचरोळं त्रसपर्याप्तापप्तिमनुष्यगति संस्थानसंहनन कर्मस्थित्यनुभागविशेषगाळदं तीर्थकरचक्रधरबलदेव वज्जित सर्वमनुष्यरोळं ५ असपर्याप्त देवगति देवायुर्वं क्रियिकशरीर संस्थानवर्णगंधरसस्पर्शकर्मस्थिति कर्मानुभागादिविशेषगळिदं भवनत्रयाविसर्वार्थसिद्धिपथ्यंतमाद सर्ववेदनिकायदोळं स्वायुःस्थितिक्षयवदिदं पोगि पुटुवरु-। मपर्याप्तमनुष्यं कर्मभूमिपर्याप्तापर्याप्तमनुष्य रोळं सर्वत्र सव्र्वतिर्यग्जीवंगळेनितोळवनितरोळं स्वायुःस्थितिक्षयवदिदमनंतरोत्तरभवदोळपुटुगुं। मुंपळदरडुवरे द्वीपद मूवत्तुं भोगभूसम्यग्दृष्टिमनुष्यरुगळं तिर्यग्जघन्य भोगावनिज सम्यग्दृष्टि तिव्यचरुगळं सौधर्म. १० कल्पद्वयदोळपुट्दुवरु । तत्रतनमिथ्यादृष्टि सासादनसम्यग्दृष्टिमनुष्यरुगळं कुमानुष्यरुगळं स्वायुःस्थितिक्षयवदिद मनंतरोतरभवदोळु भवनत्रयामररागि पुटुवरु । सिद्धिट्ठाणं च पंचदशकर्मभूमिगळोळंरडुवर द्वीपद मनुष्यलोकदोकुळ मनुष्यरुगळोकेलंबरु तीर्थकर रुकेलंबरु चरमांगरु केलंबर सामान्यमनुष्यरप्परवाळोळु तीथंकरमनुष्यरुगळं चरमांगरुगळुमप्प मनुष्यरुगळु तिर्यक्संजि जीवनेय्दल्नेरेयव स्वात्मोपलब्धिलक्षणसिद्धिस्थानमुमनेय्दुवर ॥ आहारगा दु देवे देवाणं होदि कम्म तिरियणरे । पत्तेयपुढवि आऊ बादरपज्जत्तगे गमणं ॥५४२ ॥ आहारका तु देवे देवानां भवति कर्म तिर्यग्नरे । प्रत्येकपृथ्व्यब्बादरपर्याप्तके गमनं ॥ आहारकादेहान्मृतानां गमनं देवे भवतीति वाक्यसंबंधः स्यात् । प्रमत्तसंयतरुगळाहारक देहदिदं मृतरावरादोडे कल्पजरोळं कल्पातीतजरोळं जननमक्कुं। देवानां गमनं सौधर्मादिकल्पज. २० मनुष्याः पर्याप्ताः संयुक्तसर्वजीवेष कल्पातीतदेवेषु च, तदपर्याप्ताः पर्याप्तापर्याप्तकर्मभूमिसर्वतिर्यग्सामान्यमनुष्येषु, त्रिंशद्भोगभूमितियंग्मनुष्या जघन्यतिर्यग्भोगभूमितियंचश्च सम्यग्दृष्टयः सौधर्मद्वये तन्मिथ्यादृष्टिसासादनाः कुमनुष्याश्च भवनत्रये, चरमांगाः स्वात्मोपलब्धिलक्षणं सिद्धिस्थानमाप्नुवंति ॥५४१।। आहारकदेहेन मृतप्रमत्तसंयतानां गमनं वैमानिकेष्वेव भवति । देवानामुत्पत्तिः सर्वार्थसिद्धयंतानां पंचेन्दियवत सब जीवों में और कल्पातीत अहमिन्द्र देवोंमें उत्पन्न होता है। अपर्याप्त र मनष्य कर्मभूमिके पर्याप्त-अपर्याप्त सब तियंचोंमें और सामान्य मनष्यों में उत्पन्न होते हैं। तीस भोगभूमिके तियंच और मनुष्य तथा असंख्यात द्वीप समुद्र सम्बन्धी जघन्य तियंच भोगभूमिके नियंच यदि सम्यग्दृष्टी होते हैं तो सौधर्म ईशानमें उत्पन्न होते हैं। और मिथ्यादृष्टि या सासादन तथा कुभोगभूमिके मनुष्य भवनत्रिकके देवोंमें उत्पन्न होते हैं। और चरमशरीरी मनुष्य स्वात्मोपलब्धिरूप सिद्धिस्थानको प्राप्त होते हैं ।।५४१॥ आहारकशरीर के साथ मरे प्रमत्त संयतोंका गमन वैमानिक देवोंमें ही होता है। १.णं सणिक-मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy