SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ७७५ एक जिनोक्तागममं नोकरिसुविरणगळिर परसमयिगळं-। तेक परिभाविसिन्निमगेकांतमे जीवितं हृषीकसुखंगळु ॥ ____ आरिमोहनीयकर्मद बिरुवोय्यि सत्त नरकदुःखणंदोळ । गुरियप्पनारकार्गळगरिगट्टिव सायकक्के मरदिईरनं ॥ अरने बुदाउददनानरिवंदमदाउदेंदु चितिसुतिरदों। मरमा तनमनुळिनीनरि रुचिवेरसादिजिनमुखाजोदितमं ॥ तत्वरुचितत्वदरितं सत्वंगळनोउवंदमादोडे दानं। ५ सत्वदोळ पूजे जिननोळु स्वत्वं स्पर्शावलंबिगेउदो म॥ __ अनंतरमेकचत्वारिंशज्जोवस्थानंगळोळु नामकर्मबंधोदयसत्वस्थानंगळं पेळल्वेडि नामनिर्देशमं गाथाद्वदिदं माडिदपरु : णिरया पुण्णा पण्हं बादरसुहमा तहेव पत्तेया । वियलासण्णी सण्णी मणुवा पुण्णा अपुण्णा य ॥५१९॥ सामण्णतित्थकेवलि उहय समुग्यादगा य आहारा । देवावि य पज्जत्ता इदि जीवपदा हु इगिदाला ॥२०॥ नारकाः पूर्णाः पंचानां बादरसूक्ष्माः तथैव प्रत्येकाः। विकला असंज्ञो संज्ञी मानवाः पूर्णा अपूर्णाश्च ॥ सामान्यतीर्थकेवलिनौ उभयसमुद्घातकौ च आहाराः । देवा अपि च पर्याप्ता इति जीव- १५ पदानि खल्वेकचत्वारिंशत् ॥ नारकाः पूर्णाः नारकरुगळेल्लरं पर्याप्तकरुगळु । पंचानां बादरसूक्ष्माः पृथ्विकायिकाप्कायिकतेजस्कायिकवायुकायिकसाधारणवनस्पतिकायिकमें ब पंचस्थावरंगळ बादरसूक्ष्मंगळु तथैव प्रत्येका प्रत्येकवनस्पतिगळं विकलाः द्वौद्रियमुं त्रोंद्रियमं चतुरिद्रिय मुमसंज्ञिपंचेंद्रियमुं संज्ञिपंचेंद्रियमुं मानवाः मानवरुम दितु तिय्यंग्मनुष्यरुगळ भेदद पृथ्वीकायिक बादरादिपदंगळु पदिने पूर्णा. २० पूर्णाश्च पर्याप्तरुगळुमपर्याप्तरुगळुमोळरप्पुरिदं मूवत्तनाल्कु पदंगळप्पुवु । ३४। सामान्यतीर्थकेवलिनी सामान्यकेवलिगळु तीर्थकेवलिगळु उभयसमुद्घातकौ च सामान्यसमुद्घात मोहनीये बंधोदयसत्त्वप्रकृतिस्थानानि क्रमेण दश नव पंचदश भणितानि । इतः परं नामकर्मणस्तानि वक्ष्यामि ॥५१८॥ तदाधारत्वादेकचत्वारिंशत्पदानि तावद्गाथाद्वयेन निर्दिशति नारकाः सर्वे पर्याप्ता एव, पृथ्व्यादयः पंच वादराः सूक्ष्माश्च, तथा प्रत्येकं वनस्पतयः, द्वित्रिचतुरिंद्रियाः २५ इस प्रकार मोहनीयमें दस बन्ध स्थान, नौ उदयस्थान और पन्द्रह सत्त्वस्थान कहे। आगे नामकर्म के कहेंगे ॥५१८।। प्रथम ही नामकर्मके स्थानों के आधारभूत इकतालीस पदोंको दो गाथाओंसे कहते हैं ___ सब नारकी पर्याप्त ही होते हैं । पृथ्वी, अप् , तेज, वायु, साधारण वनस्पतिकायिक ३० ये पाँच बादर और सूक्ष्म तथा प्रत्येक वनस्पति, दो-इन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, असंज्ञी, संज्ञी, और मनुष्य ये सतरह पर्याप्त और अपर्याप्त दोनों अतः चौंतीस हुए। सामान्य केवली, क-९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy