SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे २४ । २१ । १ । उच्छिष्टाव लिनवकमनपेक्ष्य चतुब्बंधक मोदलागि एक बंधकावसानमावबंधकरोल, पेद सत्वस्थानंगल, उच्छिष्टाव लिन व कबंधंगळ सत्वमनवज्ञेयं माडि पेळपट्ट्र्व वितु त्वं विद्धि नीनरि शिष्य ये दितावार्थ्यानिदं संबोधिसत्पटं । उक्तार्थोपयोगियक्कुमी रचने । १३ ९ ७७४ बंध २० सत्व २२ ३ २८ २७ २६ २१ Jain Education International १ २८ १७ ५ ५ ५ २८ २८ २४ २४ m २३ | २३ x ✓ २२ । २२ २१ २१ ५ २४ २३ २२ २१ ६ ४ ३ १२ ११ 6) १३ | १३ । १२ ११ ४ २८ २८ २८ २८ २८ २८ २४ २४ २४ २४ २४ २१ २१ २१ २१ २१ ३ । २ । १ ४ दस णव पण्णरसाई बंधोदयसत्तपयडिठाणाणि । भणिदाणि मोहणिज्जे एत्तो णामं परं वोच्छं ॥५१८ ॥ ४ अनंतराम मोहनीयदोळु पेळपट्ट बंधोदय सत्वस्थान संख्येयननुवदिसुत्त लुमुपसंहरिसि मुंद ५ मते नामकर्ममं पेदपेमेंदु मंदण सूत्रदो प्रतिज्ञेयं माडिदपरु । १ For Private & Personal Use Only ४ दश नव पंचदशबंधोदय सत्व प्रकृतिस्थानानि । भणितानि मोहनीये इतो नाम परं वक्ष्यामि ॥ मोहनीये मोहनीयदोळु बंधोदयसत्व प्रकृतिस्थानानि बंधप्रकृतिस्थानंगळु मुदयप्रकृतिस्थानं१० गळं सत्व प्रकृतिस्थानंगळु क्रर्मादिदं दश पत्तु । नव ओ भत्तु । पंचदश पदिनदु भणितानि पेळल्पट्टुवु । इतः परं इल्लिदं मुंदे नाम वक्ष्यामि नामकर्म्मबंधोदय सत्वस्थान मं पेद ॥ इंतु मोहनीय बंधोदय सत्व प्रकृतिस्थानप्ररूपणा निरूपणं परिसमाप्तमादुदु ॥ तु नवकोच्छिष्टयोरविवक्षितत्वान्नोक्तं । त्रिबंधे द्विबंधे एकबंधे चाष्टाविंशतिक चतुर्विंशतेकै विशतिकानि क्रमशः त्रिद्विकाप्राणीति चत्वारि चत्वारि जानीहि । इमान्यदि सत्त्वस्थानानि उच्छिष्टावलिन वकबंधाविवक्षयै१५ वोक्तानि ॥५१६ ॥ ५१७॥ प्रकृतिरूप स्थान नहीं कहा; क्योंकि नवकरूप समयप्रबद्ध और उच्छिष्टावलीकी यहाँ विवक्षा नहीं है। तीन बन्धस्थान में अट्ठाईस, चौबीस, इक्कीस और तीन प्रकृतिरूप चार सत्त्व स्थान हैं । दोके बन्धस्थान में अट्ठाईस, चौबीस, इक्कीस और दो प्रकृतिरूप ये चार सत्त्वस्थान हैं। एकके बन्धस्थान में अट्ठाईस, चौबीस, इक्कीस और एक प्रकृतिरूप चार सत्वस्थान है । ये सत्त्वस्थान भी उच्छिष्टावली तथा नवक समयप्रबद्धकी विवक्षाके बिना कहे हैं ।।५१६-५१७।। www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy