SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ५ गो० कर्मकाण्डे सप्तनवत्युत्तरद्विशताधिक पंचसहस्रप्रमितंगळवु । ५२९७ । लेश्येयं कुरुत्तु मोहनीयदुदयस्थान विकल्पंगळनरियेंदु शिष्यं संबोधिसत्पट्ट् ॥ अट्ठत्तीस सहसा वेण्णिसया होंति सत्ततीसा य । पडणं परिमाणं लेस्सं पडि मोहणीयस्य ||५०५ || अष्टात्रिंशत्सहस्राणि द्विशतानि भवंति सप्तत्रिंशच्च । प्रकृतीनां परिमाणं लेश्यां प्रति मोहनीयस्य ॥ इयं कुरुतु मोहनीयदुदयप्रकृतिगळ परिमाणं सप्तत्रिंशदुत्तरद्विशताधिकाष्टात्रिंशत्सहलंगळप्पुवु ३८२३७ । वर्द तें दोर्ड संदृष्टि : : मि ७५४ २० ६ । ८ गु ले ६ । ६ | ३ ३ ठाण ४ | ४ । ८ ८ ८ | ठाण वि४८ २४ | २४ | ४८ | २४ | २४ प्र वि | ४०८ | १९२ | १९२ | ३६० | १५६ | १३२ गुणका २४ | २४ | २४ | २४ | २४ | २४ ई रचनाभिप्रायं चिसपडुगुमदे र्त दोडे मिथ्यादृष्टियोळ, दशकादि चतुस्थानंगळ ८ ९९ १० १० नवकादिचतुस्थानंगळ ७ मंतें दुं स्थानंगळारुं लेश्यंगळदं गुणिसुत्तं विरलु ८ । ६ नाव तेंदु ૮૮ सा | मि अ Jain Education International दे ६ । Я अ ३ । ८ | अ अनिवृत्तिकर सू १ १ । | १ ४ | १ । १ । १ ૪ १ । १ १ २० २ । १ |१ २४ ४ १ २४ १३२ २४ स्थानंगळप्पूवु ४८। प्रकृतिगळरुवर्त्त 'टनाएं लेइयेगळिवं गुणिसुतं विरल ६८ । ६ । नानूरेंटु इमा गुणस्थानेषूक्तलेश्या माश्रित्य तावत्सर्वमोहनीयोदयस्थानानि सप्तनवत्यग्रद्विशताषिकपंच सहत्राणीति जानीहि ॥ ५२९७ ॥ लेश्यां प्रति मोहनीयोदय प्रकृतिपरिमाणं सप्तत्रिंशदग्रद्विशताधिकाष्टात्रिंशत्सहस्राणि भवंति ३८२३७ ॥ १५ तद्यथा - मिथ्यादृष्टो स्थानानि दशादीनि चत्वारि ८ नवादीनि चत्वारि ७ मिलित्वाष्टी, षड् ९९ १० ८1८ ९ For Private & Personal Use Only १२ गुणस्थानों में कहीं लेश्याओंके आश्रयसे मोहनीयके सब उदयस्थान पाँच हजार दो सौ सत्तानवे जानो ||५०४|| तथा लेश्याओंके आश्रयसे मोहनीयकी उदय प्रकृतियोंका परिमाण अड़तीस हजार दो सौ सैंतीस हैं। उन्हें कहते हैं मिथ्यादृष्टि स्थान दस आदि चार तथा नौ आदि चार। इन आठ स्थानोंको छह श्यासे गुणा करनेपर अड़तालीस स्थान हुए । उनकी अड़सठ प्रकृतियों को छह लेश्याओंसे www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy