SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका | ه امام | * | मि सा | मि अवे | प्र अ | अ अनिव. | योग | १३ | १२ | १० | १०९ ९ ९ ९ ९ ९ २ | ठाण | ९२ ४८ ४० । ८० ७२ ७२ ७२ ३६ ९ ९ २ प्रकृ ७८८ ३८४ ३२० ६०० | ४६८, ३९६, ३९६१८० १८९९ गुण २४ । २४ | २४ २४ २४ | २४ २४ २४ | यिल्लि मिथ्यावृष्टियादियागि अपूर्वकरणपण्यंतमिदं स्थानंगळु चतुविशतिगुणकारंगळनुळळवप्पुरिदं कूडिदोडप्नूरहन्नेरडु स्थानंगळप्पु ५१२ । २४ । ववनिप्पत्तनाल्करिवं गुणिसिबोडे पन्नेरडुसासिरदिन्नूरे भत्ते टप्पुवु । १२२८८। अनिवृत्तिकरणादिगळ स्थानंगळू नूरवत्तमूरप्पुवु १५३। उभयमुं कूडि पन्नेरडु सासिरद नानूर नाल्वत्तोंदु स्थानंगळप्पुवु १२४४१ । इवरोळ मुंपेळ्द अपर्याप्तसासादनासंयतप्रमत्तरुगळ अडसोळडवग्ग अट्ठवीससयमें ब स्थानंगळय्नूर हन्ने- ५ रडुमं ५१२ कूडिदडे हन्नेरडु सासिरदो भैनूरस्वत्तमूर १२९५३ । योगाश्रितसबमोहनीयोदयस्थानंगळप्पविवनाचाय्यं मुंदणगाथा सूत्रदिदं पेळ्दपरु: तेवण्णणवसयाहियबारसहस्सप्पमाणमुदयस्स । ठाणवियप्पे जाणसु जोगं पडि मोहनीयस्स ॥४९८।। त्रिपंचाशनवशताधिक द्वादशसहस्रप्रमाणमुदयस्य । स्थानविकल्पान्जानीहि योंग प्रति १० मोहनीयस्य ॥ एंवितु सर्वमोहनीयोदयस्थानंगळु योगाश्रितंग पन्नेरडु सासिरवो भनूरवत्तमूरप्पुववं शिष्य नीनरिये दिताचार्यनिवं संबोधिसल्पढें । आ स्थानंगळ प्रकृतिविकल्पंगळं मिथ्यादृष्टियादि अपूर्वकरणगुणस्थानावसानमागि चतुधिशतिगुणकारंगळनुळ्ळुवु । द्वात्रिंशदुत्तर पंचशताधिकत्रिसहस्रप्रमाणंगळप्पु । ३५३२॥२४ । ववं गुणिसिदोडे अष्टषष्टयुत्तर सप्तशताधिकचतुरशीतिसहस्रप्रमितंगळप्प ८४७६८ । ववरोळु अनिवृत्तिकरणादिगळेकषष्टघुतरद्विशतप्रकृतिगळं २६१ । ' प्रक्षेपिसुत्तं विरलु एकान्नत्रिंशदुत्तरपंचाशीतिसहस्रप्रकृतिविकल्पंगठप्पु ८५०२९ । ववरोळ कूडल्पडुव वैक्रियिकमिश्रकाययोगाविसासादनासंयतप्रमत्तरुगळ प्रकृतिविकल्पंगळं पेळ्वपरु ॥ योगाश्रितसर्वमोहनीयोदयस्थानानि त्रिपंचाशदग्रनवशताधिकद्वादशसहस्राणीति जानीहि १२९५३ । प्रकृतयोऽपि मिथ्यादृष्टयाद्यपूर्वकरणांता एकीकृत्य चतुर्विशत्या गुणयित्वाऽनिवृत्ति करणादीनामेकषष्ट्यप्रद्विशती क्षेपं कृत्वा (एकान्नत्रिंशदुत्तरपंचाशीतिसहस्राणि भवंति । ८५०२९।।४९८॥अथ तेषु निक्षेपयन्नाह)पुनस्तत्र कर सबको जोड़ो ।।४९७॥ ऐसा करनेपर योगके आश्रयसे मोहनीय के सब उदयस्थान बारह हजार नौ सौ तरेपन होते हैं। और प्रकृतियां भी मिथ्यादृष्टिसे अपूर्वकरण पर्यन्त एकत्र कर उनको चौबीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy