SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७३९ १० कर्णाटवृत्ति जीवतत्त्वप्रदीपिका नवनवतिसप्तशताधिक सप्तसहस्रप्रमाणमं ७७९९ । मोहनीयोदयदुपयोगस्थानविकल्पंगळनरियेंदु शिष्यं संबोधिसल्पट्टनु ॥ एक्कावण्णसहस्सं तेसोदिसमण्णियं वियाणाहि । पयडीणं परिमाणं उवजोगे मोहणीयस्स ॥४९३॥ एकपंचाशत्सहस्रं यशोतिसमन्वितं विजानीहि । प्रकृतीनां प्रमाणं उपयोगे मोहनीयस्य ॥ ५ त्र्यशीतिसमन्वितमप्प एकपंचाशत्सहस्रमनुपयोगदोळु मोहनीयद प्रकृतिगळ परिमाणमनरियेदितु शिष्यं संबोधिसल्पढें । ५१०८३ । अनंतरं गुणस्थानदोळु मोहनीयोदयस्थानमं प्रकृतिगळ योगमनायिसि पेन्दपरु : तिसुतेरं दस मिस्से णव सत्तसुछट्टयम्मि एक्कारा । जोगिम्मि सत्तजोगा अजोगिठाणं हवे सुण्णं ॥४९४॥ त्रिषु त्रयोदश दश मिश्रे नव सप्तसु षष्ठे एकादश । योगिनि सप्तयोगा अयोगिस्थानं भवेच्छून्यं ॥ त्रिषु त्रयोदश मिथ्यादृष्टियोळं सासादननोळ असंयतनोळ प्रत्येकं त्रयोदशत्रयोदशंगळप्पुवु। दश मिश्रे मिश्रगुणस्थानदोळ वशयोगंगळप्पुर । नव सप्तसु देशसंयताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशांतकषायक्षोगकषायरेंब सप्तगुणस्थानंगळोळ प्रत्येकं नव नव १५ योगंगळप्पुवु । षष्ठे एकादश प्रमत्तसंयतनोळे कादशयोयंगळप्पुषु । योगिनि सप्त योगाः सयोगकेवलिभट्टारकनोळ, सप्तयोगंगळप्पुवु। अयोगिस्थानं भवेच्छून्यं अयोगिकेवलि भट्टारकगुणस्थानदोळु योगशून्यमक्कुं। संदृष्टि : तत्रोपयोगाश्रितमोहनीयोदयस्थानविकल्पा नवनवत्यग्रसप्तशताधिकसप्तसहस्राणि जानीहि ७७९९ ॥४९२॥ २० उपयोगाश्रितमोहनीयप्रकृतिपरिमाणं च यशीतिसमन्वितैकपंचाशत्सहस्राणि जानीहि ५१०८३ ॥४९३॥ अथ योगमाश्रित्याह योगाः मिथ्यादृष्टिसासादनासंयतेषु त्रयोदश त्रयोदश । मिश्रे दश । देशसंयतादिषु सप्तसु नव नव । प्रमत्त एकादश । सयोगे सप्त । अयोगे शुन्यं भवेत् ॥४९४॥ इस प्रकार उपयोगके आश्रयसे मोहनीयके उदयस्थानके भेद सात हजार सात सौ २५ नन्यानबे ७७९९ होते हैं ।।४९२।। तथा उपयोगके आश्रयसे मोहनीयकी प्रकृतियोंका प्रमाण ५१०८३ इक्यावन हजार तिरासी जानना ॥४९३॥ आगे योगके आश्रयसे कथन करते हैं योग मिथ्यादृष्टि, असंयत और सासादनमें तेरह-तेरह, मिश्रमें दस, देशसंयत आदि ३० सात गुणस्थानोंमें नौ-नौ, प्रमतमें ग्यारह, सयोगीमें सात होते हैं। अयोगीमें योग नहीं होता ॥४९४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy