SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे दत्तणदमु उभयविशेषविपरीतस्मृतियत्नदमुं संशयज्ञानमुं विपर्य्यासज्ञानमु पुदुगुं । स्थाणुर्वा पुरुषो वा एंदिन्तु शुक्तिकाशकले रजतमें दितु । आवुदोंदु कारणदिदमिदमित्यमेव वस्तुवदितु वस्तु याथात्म्या प्रतिपत्तियदु अनध्यवसाय में बुदवकुं । गच्छतस्तृणस्पर्शवत् । एंदितदु कारणदिदं संशयादिगळ व्यवस्थितनप्प शिष्यनना संशयादिगळदं तोलगिसिनिर्णये निश्चये क्षिपतीति ५ निक्षेपः । अप्रस्तुतार्थोपाकरणददमुं प्रस्तुतार्थव्याकरर्णादिदमुमी नामादिचतुविधनिक्षेपं फलवंतमक्कुमा नामादिगळ लक्षण में त दोर्ड :- अतद्गुणेषु भावेषु व्यवहारप्रसिद्धये । यत्संज्ञा कर्म तन्नाम नरेच्छावशवर्तनात् ॥ त एव गुणास्तद्गुणाः । न तद्गुणा एषां ते अतद्गुणास्तेषु भावेषु पदार्थेषु व्यवहारप्रसिद्धये व्यवहारप्रसिद्धयत्थं यत्संज्ञाकर्म्म यत्संज्ञाकरणं तन्नाम तन्नामेति प्रतिपद्यते । अतद्गुणंगळप्प पदात्थंगळोळु व्यवहारप्रसिद्धिनिमित्तमागि यावुदोंदु नामकरणमदु १० नाम मेंदु पेळपट्टु । येकें दोडा नामक्के पुरुषेच्छावशवर्तनमुंटपुढे कारणमागि । तथा चोक्तं :अंते पेळपट्टदु ४४ अयमर्थो नायमर्थं इति शब्दा वदन्ति न । कल्य्योऽयमत्थंः पुरुषैस्ते च रागादिविप्लुताः ॥ इदत्थं मप्पु दिदर्त्यमल्ल दुदेदितु शब्दंगळ पेटुवल्लवु । मत्तेत दोडे पुरुषैरयमर्थः कल्प्यः १५ पुरुषरुर्गादमी शब्दक्कथं मिदप्पु दिल्ते दितु कल्पिसल्पडुगुमा पुरुषरुगळं रागादिदोषदूषितरिदं विप्लुतंगळ विप्लवमनुळुदरिदं । " साकारे वा निराकारे काष्ठादौ यन्निवेशनं । सोऽयमित्यवधानेन स्थापना सा निगद्यते ॥ " वस्तुसादृश्यदो मेणसादृश्यदोळं मेणु काष्ठादिद्रव्यदोळु यन्निवेशनं आउदोंदु निक्षेपण२० मदाव तेरदिने दोडे - सोऽयमिति अदिदे दिंतु अवधानेन प्रयत्नविशेषदिदं सा स्थापना निगद्यते अदु स्थापनेयेंदु पेळपट्टुवु । २५ धारणार्थं च यावत्सामान्यादिभेदप्रभेदं कर्म, नामादिचतुर्विधनिक्षेपाश्रयेण नोच्यते तावत् तेषां श्रोतॄणां मनः संशयादिभ्यो न निवर्तते इति तल्लक्षणमुच्यते अतद्गुणेषु भावेषु व्यवहारप्रसिद्धये । यत्संज्ञाकर्म तन्नाम नरेच्छावशवर्तनात् ॥ १ ॥ साकारे वा निराकारे काष्ठादी यन्निवेशनम् । सोऽयमित्यवधानेन स्थापना सा निगद्यते ॥२॥ नाम आदि चार प्रकारके निक्षेपोंके आश्रयसे नहीं किया जाता तबतक उनके विषय में श्रोताओंके मनसे संशयादि दूर नहीं होते। इसलिए नामादि निक्षेपोंका लक्षण कहते हैंजिन पदार्थों में जो गुण नहीं है उनमें व्यवहार चलाने के लिए मनुष्यकी इच्छानुसार जो संज्ञा रखी जाती है वह नामनिक्षेप है । साकार अथवा निराकार काष्ठ आदि में 'यह वह है ' ३० इस प्रकारका ध्यान करके जो निवेश किया जाता है उसे स्थापना कहते हैं । आगामी गुणके योग्य अर्थ द्रव्यनिक्षेपका विषय है और तत्कालकी पर्यायसे युक्त वस्तु भावनिक्षेपका विषय है | उदाहरण के रूपमें - जैसे किसी व्यक्तिने अपनी इच्छानुसार व्यवहार चलाने के लिए अपने पुत्रका नाम राजा रखा । सो उसको राजा कहना नामनिक्षेप है । काष्ठ आदिको प्रतिमा या चित्रमें 'यह राजा है' ऐसी स्थापना करके उसे राजा मानना स्थापनानिक्षेप ३५ १. म विप्लुतरुगलु । साकारे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy