SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १० ४२ २० गो० कर्मकाण्डे वेदणि गोदघा दीक्कावण्णं तु णामपयडीणं । सत्तावीसं चेदे अट्ठतरि जीवविवाईओ || ४९|| वेदनीयगोत्रघातिनामेकपंचाशत् तु नामप्रकृतीनां । सप्तविंशतिश्चैतान्यष्टसप्ततिजववि पाकोनि ॥ dattaari गोत्रद्विकमुं घातिसप्तचत्वारिंशत्प्रकृतिगळुमिन्तु कूडि एकोत्तर पंचाशत्प्रकृतिगळं नामकर्म्मद सप्तविंशतिप्रकृतिगळुमिन्तु जीवविपाकिगळु मुंपेदष्टासप्ततिप्रकृतिगळवु ॥ नामकर्म्मद सप्तविंशतिगळाउवें दोडे गाथाद्वयदिदं पेदपरु : तित्थयरं उस्सा बादरपज्जत्तसुस्सरादेज्जं । जसतसविहायसुभगदु चउगइ पणजाइ सगवीसं ॥ ५० ॥ तोत्थंकरमुच्छ्वासं बादरपर्याप्तसुस्वरादेययशस्कीत्तित्र सविहायोगति सुभगद्वयं चतुर्गतिः पंचजातयः सप्तविंशतिः ॥ तीत्थंकर नाममुच्छ्वासमुं बादर सूक्ष्मपर्याप्तापर्याप्त सुस्वरदुस्वर आदेयानादेययशस्कीर्त्ययशस्कीतित्र सस्थावर प्रशस्त विहायोगत्यप्रशस्तविहायोगति सुभगादुर्भगगळं चतुर्गतिनामकम् मंगळं पंचजातिनामकम् मंगळ मेदितु नामकर्म्मदोळ जीवविपाकिगळु सप्तविंशतिगळप्पुवु । ती १ । उ १ । १५२।२ । सु २ । आ २ । य २ । २ । वि २ । सु २ । ग ४ । जा ५ । कूडि २७ । गदि जादी उस्सासं विहायगदि तसतियाण जुगलं च । सुभगादी चउजुगलं तित्थयरं चेदि सगवीसं ॥ ५१ ॥ गतिजातयः उच्छ्वासो विहायोगति त्रसत्रयाणां युगळं च । सुभगादि चतुर्युगळं तीर्थंकरं चेति सप्तविंशतिः ॥ वेदनीयद्वयं गोत्रद्वयं भवन्ति ॥ ४९|| तत्सप्तविंशति गाथाद्वयेनाह - तीर्थङ्करं, उच्छ्वासः बादरसूक्ष्मपर्याप्तापर्याप्तसुस्वरदुः स्वरादेयानादय यशस्कीर्त्य यशस्कीर्तित्र सस्थावरप्रशस्ता प्रशस्त विहायोगति सुभगादुर्भगचतुर्गतयः पञ्चजातयश्चेति नामकर्म सप्तविंशतिः ॥ ५० ॥ घातिसप्तचत्वारिंशत् नामसप्तविंशतिश्चेति Jain Education International चतुर्गतयः पञ्चजातयः उच्छ्वासः विहायोगतित्रसबादरपर्याप्तयुगलानि सुभगसुस्वरादेययशस्कीर्ति२५ युगलानि तीर्थकरं चेत्यथवा नाम सप्तविंशतिः । अष्टसप्ततिर्जीवविपाकीनि दो वेदनीय, दो गोत्र, घातिकर्मोंकी सैंतालीस और नामकर्म की सत्ताईस ये अठहत्तर प्रकृतियाँ जीवविपाकी हैं ॥ ४९ ॥ नामकर्म की वे सत्ताईस प्रकृतियाँ दो गाथाओंसे कहते हैं तीर्थंकर, उच्छ्वास, बादर, सूक्ष्म, पर्याप्त, अपर्याप्त, सुस्वर, दुस्वर, आदेय, अनादेय, ३० यशःकीर्ति, अयशः कीर्ति, त्रस, स्थावर, प्रशस्त और अप्रशस्त विहायोगति, सुभग, दुभंग, चार गति, पाँच जाति ये नामकर्मकी सत्ताईस प्रकृतियाँ हैं ॥५०॥ चार गति, पाँच जाति, उच्छ्वास, विहायोगति, त्रस, बादर, पर्याप्तका युगल, सुभग, सुस्वर, आदेय, यशःकीर्तिका युगल और तीर्थकर ये नामकर्मकी सत्ताईस प्रकृतियाँ हैं । For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy