SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अशुभवणगंधरसस्पर्शमेंब वर्णचतुष्टयमुं उपघातमुमप्रशस्तविहायोगतियुं स्थावरसूक्ष्म अपर्याप्तसाधारणशरीरास्थिराशुभदुर्भगदुस्वरानादेयायशस्कोत्तियब स्थावरदशकमु बिउ बंधोदयंगळं कूर्तु भेदविवक्षयोळु क्रमदिदमष्टनवतियं शतमुमप्पुवु । अभेदविवक्षयोळु द्वयुत्तराशीतियु चतुरुत्तराशोतियुमप्पुवु । घा ४७ । नी १। अ१।न १। नि २ । ति २। जा ४। सं५। सं ५।अ = व ४ । उ १ । असद्गमन १। स्था १० । बंधे। भेदे ९८ । उदये । भेदे १०० । बंधे अभेदे ५ ८२ । उदये अभेदे ८४ ॥ कषायंगळ कार्यमं पेळ्दपरु पढमादिया कसाया सम्मत्तं देससयलचारित्तं । जहखादं घादंति य गुणणामा होति सेसा वि ॥४५॥ प्रथमादिकाः कषायाः सम्यक्त्वं देशसकलचारित्रं । यथाख्यातं घ्नंति च गुणनामानो भवन्ति १० शेषा अपि ॥ अनंतानुबंधिकषायं सम्यक्त्वमं कडिसुगुमेके दोडदप्रतिबंधकत्वमुंटप्पुरिदं । अप्रत्याख्यानकषायं देशचारित्रमं किडिसुगु। प्रत्याख्यानकषायं सकलचारित्रमं किडिसुगुं। संज्वलनकेषायं यथाख्यातचारित्रमं किडिसुगुं । अदुकारणमागि कषायंगळ्गुणनाममनुळ्ळवप्पुवदेतेंदोडे : अनंतसंसारकारणत्वान्मिथ्यात्वमनन्तं तदनुवनंतीत्यनंतानुबंधिनः। अप्रत्याख्यानमोषत्सं- १५ यमो देशसंयमस्तं कषंतीत्यप्रत्याख्यानकषायाः। प्रत्याख्यानं सकलसंयमस्तं कषंतीति प्रत्याख्यान पञ्चसंहननानि अशुभवर्णगन्धरसस्पर्शाः उपघातः अप्रशस्तविहायोगतिः स्थावरसूक्ष्मपर्याप्तसाधारणास्थिराशुभदुर्भगदुःस्वरानादेयायशस्कीर्तयः इत्येता अप्रशस्ताः बन्धोदयौ प्रति क्रमेण भेदविवक्षायामष्टनवतिः शतं च भवन्ति । अभेदविवक्षायां द्वयशीतिश्चतुरशीतिश्च भवन्ति ॥४३-४४॥ कषायकार्यमाह अनन्तानुबन्धिनः सम्यक्त्वं नन्ति । अप्रत्याख्यानकषायाः देशचारित्रं, प्रत्याख्यानकषाया चारित्रं, संज्वलना यथाख्यातचारित्रं तेन गुणनामानो भवन्ति । तथाहि-अनन्तसंसारकारणत्वात् मिथ्यात्वमनन्तं तदनुबध्नन्तीत्यनन्तानुबन्धिनः । अप्रत्याख्यान-ईषत्संयम देशसंयमः तं कषंतीति अप्रत्याख्यानकषायाः। अशुभ वणे गन्ध रस स्पर्श, उपघात, अप्रशस्त विहायोगति, स्थावर, सूक्ष्म, अपर्याप्त, साधारण, अस्थिर, अशुभ, दुर्भग, दुःस्वर, अनादेय, अयशकीर्ति ये अप्रशस्त प्रकृतियाँ भेदविवक्षामें बन्धमें अठानबे तथा उदयमें सौ, अभेदविवक्षामें बन्धमें बयासी और उदयमें चौरासी २५ होती हैं ।।४३-४४॥ कषायका कार्य कहते हैं अनन्तानुबन्धी कषाय सम्यक्त्वको घातती हैं। अप्रत्याख्यानकषाय देशचारित्रको घातती हैं। प्रत्याख्यान कषाय सकल चारित्रको घातती हैं। संज्वलन कषाय यथाख्यातचारित्रको घातती हैं। अतः ये सार्थक नामवाली हैं। यही कहते हैं-अनन्त संसारका है. कारण होनेसे मिथ्यात्व अनन्त कहलाता है उसको जो बाँधती हैं या उसके साथ जो बँधती हैं वे अनन्तानुबन्धी हैं। अप्रत्याख्यान कहते हैं ईषत् संयम या देशसंयमको। उसे जो घातती हैं वे अप्रत्याख्यानकषाय हैं । प्रत्याख्यान कहते हैं सकलसंयमको, उसे जो घातती हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy