SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १८ गोकर्मकाण्डे लोभाः। यदुदयादेशविरति संयमासंयमाख्यामल्पालपि क न शक्नोति तदप्रत्याख्यानावरणम् । तभेदाः क्रोधमानमायालोमाः। प्रत्याख्यानं सकलसंधमत्तमावृण्वन्तीति प्रत्याख्यानावरणाः क्रोधमानमायालोमाः। संशब्दः एकीमावे वर्तते संघभेन सहावत्यानात् एकीभूत्मा वन्ति संयमो वा ज्वलत्येषु सत्स्वपीलि संज्वलमाः मोधतानमायालोभाः। त एते समुदिताः षोडश कराया भवन्ति । ५ ईषत्कषायाः नोकषायास्तान् वेश्यन्ति वेद्यन्ते एभिरिति नोकषायवेदनीयानि नवविधानि ।तन यस्योदयाद्धास्याविर्भावस्तद्धास्यम् । यहुदयाद्देशादिषु औत्सुक्यं सा रलिः। अरतिस्तद्विपरीबर्थः । यद्विपाकात् शोवर्मल शोकः । यदुवायुगातयन् ॥ यदयादात्मदोषालयकोषम्य धारण सा जुगुप्सा ॥ यदुदयात्रैवान्तावाल प्रतिपद्यते स स्त्रीवेदः ॥ वस्योदयातनाल भावानास्कंदति स पुंवेदः ॥ यदुदयान्नासकान् भाषानुपा जति स नपुंसकावेदः । नरकादि अवधारणाय एतीत्यायुः। १. तन्नारकादिभेवाच्चतुविधम् । तत्र नरकादिषु भवसंबन्धेनाअषो व्यपदेशः मियते। बाजरके भवं नारकमायुः। तिर्यग्योनिषु भवं त्र्यम्योनम् । मनुष्येषु भवं भानुष्यं देवेषु भवं दैनपिति ।। कारणत्वात् मिथ्यात्वमनन्तं तदनुबन्धिनः-अनन्तानुबन्धितः क्रोधमानमायालोभाः । यदुदयात् देशविरति संयमासंयमाख्यामल्पामपि कर्तुं न शक्नोति तदप्रत्याख्यानांवरणं तद्भेदाः क्रोधमानमायालोभाः। प्रत्याख्यानं सकलसंयमः तमावृण्वन्तीति प्रत्याख्यानावरणाः क्रोधमानमायालोभा:! सम् शब्दः, एकीभावे वर्तते संयमेन १५ सहावस्थानात् एको भूत्वा ज्वलन्ति संयमो वा ज्वलति एषु सत्स्वपोति संज्वलनाः क्रोधमानमायालोभाः त एते समुदिताः षोडश कषाया भवन्ति । ईषत्कषाया नोकषायाः तान् वेश्यन्ति वेद्यन्ते एभिरिति नोकपायवेदनीयानि नवविधानि । तत्र यस्योदयात् हास्याविर्भाव; तद्धास्यम् । यदुदयाद्देशादिषु औत्सुक्यं सा रतिः । अरतिस्तद्विपरीता । यद्विगाकात शोचनं स शोकः । यदुदयादुद्वेगस्तद्भयम् । यदुदयात् आत्मदोषसंवरणं अन्यदोषस्य धारणं सा जुगुप्सा । यदुदयात् स्त्रैणान् भावान् प्रतिपद्यते स स्त्रावेदः । यस्योदयात् पौंस्नान् भावान् आस्कन्दति स पंवेदः । यदुदयात् नापुंसकान् भावान् उपव्रजति स नपुंसकवेदः । ___नारकादिभवधारणाय एतीत्यायुः तन्नारकादिभेदाच्चतुर्विधम् । तत्र नरकादिषु भवसंबन्धेन आयुषो अनन्त संसारका कारण होनेसे मिथ्यात्वको अनन्त कहते हैं उसके बाँधनेवाले अनन्ता नुबन्धी क्रोध-मान-माया-लोभ हैं। जिसके उदयले संयमासंयम नामक देशविरतिको थोड़ा २५ सा भी करने में असमर्थ होता है वह अप्रत्याख्यानावरण क्रोध-मान-माया-लोभ है। प्रत्या ख्यान कहते हैं सकलसंयमको। उसे जो आवरण करती हैं वे प्रत्याख्यानावरण क्रोध-मानमाया-लोभ हैं। 'सम्' शब्द का अर्थ एकीभाव है। संयम के साथ एकमेक रूपसे रहकर जो ज्वलित हों अथवा जिनके रहते हुए भी संयम ज्वलित हो वे संज्वलन क्रोध मान माया लोभ हैं। ये सब मिलकर सोलह कषाय हैं । ईपत् कपायको नोकषाय कहते हैं। उनका जो वेदन ३० कराते हैं या जिनके द्वारा उनका वेदन हो वे नोकषायवेदनीय नो भेदरूप हैं। उनमें से जिसके उदयसे हास्य प्रकट हो वह हास्यवेदनीय है। जिसके उदयसे देशादिमें उत्सुकता हो वह रति है। उससे विपरीत अरति है। जिसके उदयसे शोक हो वह शोक है। जिसके उदयसे उद्वेग हो वह भय है। जिसके उदयसे अपने दोषों को ढाँके और दूसरों के दोष प्रकट करे वह जुगुप्सा है। जिसके उदयसे स्त्रियों जैसे भाव हों वह स्त्रीवेद है। जिसके उदयसे ३५ पुरुषों जैसे भाव हों वह पुरुषवेद है। जिसके उदयसे नपुंसक भाव हों वह नपुंसकवेद है। नारक आदि भव धारणके लिए गमन करना आयु है। उसके चार भेद हैं। नरक आदिमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy