SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ५ १० ६०२ पत्तु १० । अंतुं कूडि सत्वस्थानंगळिप्पत्तरोळ पुनरुक्तस्थानद्वयमं कळे शेष सत्त्रस्थानंगळु पदिने टप्पू । संदृष्टिः अबद्धायुष्क मि० ८ ० २ ० ० ० ० ८ ९ ११ १७ १४१ १४० १३७ १३१ १३९ १४६१४५ १४२ भं १ ५ १ ५ ५ ५ १ १ अबद्धायुष्क मि० १४५ १४४ १४१ १४० १३९ १३८ १३६ १३० ० ३ गो० कर्मकाण्डे O ६ O Jain Education International 6) भं १ ૪ १ ૪ ४ ४ इल्लि द्वित्र्यादिहीन प्रकृतिगळं गाथाद्वर्याददं पेळदपरु :तिरिया उगदेवा उगमण्णदराउगदुगं तहा तित्थं देवतिरिया उसहियाहारचउक्कं तु छच्चेदे ॥ ३६६ ॥ आउदुगहारतित्थं सम्मं मिस्सं च तह य देवदुगं । णारयछक्कं च तहा णराउउच्चं च मणुवदुगं ॥ ३६७ || तिर्य्यगाद्देवायुरन्यतरायुद्विकं तथा तोत्थं । १. आहारकशरीरबंधनसंघात अंगोपांगर्म ब । ० १९ ४ १२९ १ १२९ षट् चैताः ॥ आयुर्द्वयाहारतोत्थं सम्यक्त्वं मिश्रं च तथा च देवद्विकं । नारकषटुकं च तथा नरापुरच्चं च मानवद्विकं ॥ तिर्य्यगायुष्यमुं देवायुष्यमुर्म बेरड्डुं अन्यतरायुद्विकमुं तीत्थं मुर्म व सूरुं देवायुष्यमुं तिथ्यंगायुष्यमुमाहारचतुष्टय बाएं, अन्यतरायुर्द्वयं तीत्थंमाहारचतुष्टयम बेलुं सम्यक्त्व प्रकृतिसहितमर्पटु मिश्रप्रकृतिसहितमप्पो भत्तुं देवद्विकसहितमप्प पन्नों दुं नारकषट्कसहितमप्प पविने २. ब ताः हीनप्र । २१ १२७ १ १२७ १५ अबद्धायुष्के पुनरेकैकस्मिन् होने दश । एवं विंशतिस्थानेषु पुनरुक्तद्वयेऽपनीतेऽष्टादश भवंति ॥ ३६५॥ तौः अपनी प्रकृतीर्गाथाद्वयेनाह--- तिर्यग्देवायुषी अन्यतरायुषी तीर्थं चेति देवतिर्यगायुषी आहारकचतुष्कं चेति अन्यतरायुषी तीर्थमाहा For Private & Personal Use Only २ | पुनरुक्त | पुनरुक्त ये दस स्थान तो बद्धायुके हैं। अबद्धायुके इनमें से एक-एक अधिक प्रकृति हीन स्थान होते हैं यह भी दस होते हैं । इस प्रकार बीस स्थानों में से दो पुनरुक्त स्थान घटानेपर मिथ्यादृष्टि में २० सब अठारह स्थान होते हैं || ३६५|| आगे घटायी गयी प्रकृतियोंके नाम कहते हैं देव तिय्यं गायुः सहिताहारचतुष्कं तु किसी जीव के तियंचायु-देवायुके बिना एक सौ छियालीसका सत्त्व होता है । किसीके मुज्यमान बध्यमान दो आयुके बिना कोई दो आयु और तीर्थकरके बिना एक सौ पैंतालीस www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy