SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका नंतानुबंधिचतुष्कमुमंतारुं प्रकृतिगळप्पुवु । च शब्दविवक्षपकरोळु दसयदुगे एंदितिवु मोवलागि होनप्रकृतिगळरियल्पडुवुवु | संदृष्टि :व्यु मि० सा० मि० अ दे | प्र अ अ उ अक्ष अनिवृत्ति० उ० अक्ष स| १४८ | १४५ | १४७/१४८/१४७/ १४६ | १४६ /१४६/१४२ १३८ १४६ । १४२ । १३८ | अ ० । ३ । १ । ० । । २ । २ । २ ६ । १०। २ । ६ । १० | |१४६ | १४२ | १०२ | १४६ | १४२ | १०१। ८५ । ८५ । १३ | २ | ६ | ४६ । २। ६ । ४७ । ६३ । ६३ ।१३५ । अनंतरं गुणस्थानदोळु स्थानसंख्येयं गाथाद्वदिदं पेळ्दपरु : बिगुणणव चारि अट्ट मिच्छतिये अयदचउसु चालीसं । तिसु उवसमगे संते चउवीसा होति पत्तेयं ॥३६॥ चउछक्कदि चउ अटुं चउ छक्क य होंति सत्तठाणाणि । आउगबंधाबंधे अजोगिअंते तदो भंगं ॥३६२॥ द्विगुणनव चतुरष्टौ मिथ्यादृष्टि त्रिके असंयतचतुर्षु चत्वारिंशत् त्रिषूपशमकेषूपशांते छ चतुविशतिभवंति प्रत्येकं ॥ चतुःषट्कृति चतुरष्टौ चतुः षट् च भवंति सत्वस्थानानि। आयुब्बंधाऽबंधे अयोग्यंते १.. ततो भंगः॥ द्विगुण नव मिथ्यादृष्टियोळु अष्टादश स्थानंगळप्पुवु। चतुःसासादनगुणस्थानदोळु नाल्कु सत्वस्थानंगळप्पुवु। अष्टौ मिश्रगुणस्थानदोळे सत्वस्थानंगळप्पुवु। असंयतचतुर्षु चत्वारिंशत असंयतादि नाल्कुगुणस्थानंगळोळु प्रत्येकं नाल्वत्तु नाल्वत्तु सत्वस्थानंगळप्पुवु । त्रिषूपशमकेषूपशांते च अपूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायरेंब मूवरुमुपशमकरोळमुपशान्तकषायनोळं प्रत्येकं १५ चतुविशतिः प्रत्येकमिप्पत्तनाल्कु इप्पत्तु नाल्कु सत्वस्थानंगळप्पुवु। चतुःक्षपकश्रेणियोळपूर्वप्रकृतयोऽपि ज्ञातव्याः । अथ गुणस्थानेषु स्थानसंख्या गाथाद्वयेनाह मिथ्यादृष्टौ सत्त्वस्थानान्यष्टादश, सासादने चत्वारि, मिश्रेऽष्टी, असंयतादिषु चतुर्पा प्रत्येकं चत्वारिंशत्, तियंचायु दो, तथा नरकाय तिथंचायु, अनन्तानुबन्धी चतुष्क ये छह जानना। 'च' शब्दसे आपकश्रेणी में 'दस य दुगे' इत्यादि पूर्वोक्त प्रकारसे घटायी गयी प्रकृतियां जानना ॥३६१॥ २० आगे गुणस्थानोंमें स्थानोंकी संख्या दो गाथाओंके द्वारा कहते हैं मिथ्यादृष्टिमें सत्त्वस्थान अठारह, सासादनमें चार, मिश्रमें आठ, असंयत आदि चार गुणस्थानों में प्रत्येकमें चालीस, उपशम श्रेणीके तीन गुणस्थानोंमें तथा उपशान्त कषायमें १. ब तान्यायुर्वन्धाबन्धविवक्षायामयोग्यंतगुणस्थानेषु सत्त्वस्थानान्याह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy