SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका मिसा | मि। अवे प्रअ अ अ. • • • व्यु ० ० ०।१।१ । ०। ८ । ० | १६ ८ । १ । १ । ६ । १ । १ । १ उ१४८/१४५/१४७१४८/१४७/१४६/१४६/१३८१३८/१२२/११४/११३/११२/१०६/१०५।१०।। | ० ३ | १ |.० १ २ २|१०|१०|२६|३४| ३५/३६ ४२) ४३, ४४/ ० सू । क्षीस १०३ १०२ १०१ ८५ ८५, १३ | ४५ ४६ ४७ ६३ ६३ १३५ अनंतरमुक्तसत्वासत्वंगळं पेळदपरु : णमतिगिणभइगि दोदोदसदससोलहगादिहीणेसु । सत्ता हवंति एवं असहायपरक्कमुद्दिदं ॥३४२॥ नभस्त्र्येकनभ एक विद्वि दश वश षोडशाष्टकादिहोनेषु। सत्वानि भवत्येवमसह यपराक्रलोद्दिष्टं ॥ ... नमः मिथ्यादृष्टियोळु असत्वं शून्यमक्कुं। त्रि सासादननोळसत्वं मूरक्कुं ३ । एक मिश्रनोळो वक्कुं १। नभः असंयतनोळसत्वं शून्यमकुं१। एकदेशसंयतनाळु असत्वमा देयकु१। द्वि प्रमत्तसंयतनोळसत्वमेरडक्कु २। द्वि अप्रमतसंयतनोळसत्यमेरडक्कु२। वश अथर्वकरणनोळसत्वं पत्तु १०। दश अनिवृत्तिकरणन प्रयमभागदोळसत्वं पत्तु १०। षोडशाष्टकाविहीनेषु अनिवृत्तिकरणद्वितीय तृतीयादिभागादिगळोळ षोडशाष्टकादिगळोळु होनंगळागुत्तं विरलु सत्वानि १० भवंति सत्वंगळु पूर्वोक्तक्रमदिवमप्पु वितसनायपराक्रमनप्प श्रीवीरवद्धमानस्वामिदिवं पेळल्पटुअयोक्तसत्त्वासत्त्वे प्राह मिथ्यादृष्टावसत्त्वं शून्यं । सासादने त्रिकं । मिश्रे एकं । असंयते शून्यं । देशसंयते एकं । प्रमत्ते द्वयं । अप्रमत्ते द्वयं अपूर्वकरणे दश । अनिवृत्तिकरणप्रथमभागे दश । द्वितीयतृतीयादिभागेषु षोडशाष्टका दिही देषु पूर्वोक्तक्रमेण सत्त्वानि स्युरित्यसहायपराक्रमेण वर्धमानस्वामिना प्ररूपितं । अनिवृत्तिकरणगुणस्थानोक्तषोडशा- १५ पर्यन्त असत्त्व सठ, सत्त्व पिचासी। अन्तिम समयमें बहत्तर मिलाकर असत्त्व एक सौ पैतीस, सत्त्व तेरह ॥३४०-३४१॥ आगे उक्त सत्त्व-असत्त्वको कहते हैं ___ असत्व मिथ्यादृष्टि में शन्य, सासादनमें तीन, मिश्रमें एक, असंयतमें शून्य, देशसंयतमें एक, प्रमत्तमें दो, अप्रमत्तमें दो, अपूर्वकरणमें दस, अनिवृत्तिकरणके प्रथम भागमें दस, दप्तरे तीसरे आदि भागोंमें सोलह. आठ आदि मिलानेपर असत्त्व होता है। सो २० सत्त्व प्रकृतियोंमें-से असत्त्व प्रकृतियोंको घटानेपर उस-उस गुणस्थानमें सत्त्व प्रकृति पूर्वोक्त क-७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy