SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५५१ संयतं स्त्रीयागि पुट्टनप्पुरिदमंतु पत्तं प्रकृतिगळगुदयच्छितियक्कुं १०॥ असंपतनोळ, वैक्रियिकद्वितयरहितमागि तन्न गुणस्थानदोळ, पंचदशप्रकृतिगळ १५ उद्यातरहितमागि देश. संयतनोळेळ७ प्रमत्तनल्लि शून्यमप्रमत्तन सम्यक्त्वप्रकृतियुं १ अपूर्वकरणन नोकषायषट्क, ६ अनिवृत्तिकरणन स्त्रीवेदरहितप्रकृतिपंचकमुं ५ सूक्ष्मसांपरायन लोभमुं १ उपशांतकषायनोळ शून्यं क्षीणकषायन पदिनारु १६ मितिगिवण्णप्रकृतिगळ्गदयव्युच्छितियक्कु ५१ । सयोगकेवलि ५ योळ वेदनीयमो दु निर्माणनाममु १ स्थिरास्थिरद्विकमु२ शुभाशुभद्विकमु२ तैजसकार्मण. द्विकमु२ वर्णचतुष्कमु ४ अगुरुलघुकमु १ मितु पदिमूरु प्रकृतिगळगुदयव्युच्छित्तियक्कु १३ ॥ अयोगिकेवलियोळ वेदनीयमोंदु १ मनुष्यगतिनाममु१ पंचेंद्रियजातिनाममु१ सुभगनाममु१ त्रसत्रयमु ३ मादेयनाममु१। यशस्कोत्तिनाममु१ तीर्थकरनाममु१ मनुष्यायुष्यमु१ उच्चै. गर्गोत्रमु१ मेंब पन्नेरडुं प्रकृतिगळगुदयव्युच्छित्तियक्कु १२॥ ____ अंतागुत्तं विरला मिथ्थादृष्टिगुणल्यानदोळ, सम्यक्त्वप्रकृतियु१ तीत्थंकरनाममु १ मितरडं प्रकृतिगळ्गनुदयमक्क २। उदयप्रकृतिगळे भत्तेळ ८७ । सासादनगुणस्थानदोळ मूरु गूडियनुदयंगळय्दरोळ, नरकद्विकमुमं नरकायुष्यमुमनुदयप्रकृतिगळोळ कळे दनुदयंगळोळ कूडुत्तं विरलदयंगळे टु ८। उदयंगळ भत्तोंदु ८१ ॥ असंयतगुणस्थानदोळ पत्तुगूडियनुदयंगळ पदिनेटरोळ १८ सम्यक्त्वप्रेकृतियुमं तिय॑ग्मनुष्यदेवानुपूयंत्रितयमुम ३ मंतु नाल्कु प्रकृतिगळ १५ कळे दुदयप्रकृतिगळोळ, कडुत्तं विरलनुदयंगळ पदिनाल्कु १४ उदयंगळे पत्तटु ७५ ॥ सयोगअनंतानुबंधिचतुष्कमेकेन्द्रियं स्थावरं विकलत्रयं स्त्रीवेदश्चेति दश १० । असंयते वैक्रियिकद्विकं विना पंचदश उद्योतं विना सप्त शून्यं सम्यक्त्वप्रकृतिः नोकषायषट्कं स्त्रीवेदं विना पंच सूक्ष्मलोभः शून्यं षोडश चेत्येकपंचाशत् । ५१ । सयोगे सातासातैकतरनिर्माणस्थिरास्थिरशुभाशुभतैजसकार्मणानि वर्ण चतुष्कमगुरुलघुकं चेति त्रयोदश १३ । अयोगे स्वस्य द्वादश १२ । एवं सति मिथ्यादृष्टौ सम्यक्त्वं तीथं चानुदयः । उदयः सप्ताशीतिः २० ८७ । सासादनेऽनुदयस्त्रयं नरकद्विकं नरकायुश्च मिलित्वाष्टो ८। उदय एकाशीतिः ८१ । असंयते दश संयोज्य सम्यक्त्वतिर्यग्मनुष्यदेवानुपूर्योदयादनुदयश्चतुर्दश १४ । उदयः पंचसप्ततिः ७५ । सयोगे एकपंचाशतं चार, एकेन्द्रिय, स्थावर, विकलत्रय और स्त्रीवेद दसकी व्युच्छित्ति है। असंयतमें वैक्रियिकद्विकके बिना पन्द्रह, उद्योतके बिना सात, शून्य, सम्यक्त्वप्रकृति, छह नोकषाय, स्त्रीवेद बिना पाँच, सूक्ष्म लोभ, शून्य, सोलह ये सब मिलकर इक्यावन ५१ । सयोगीमें साता या असाता, २५ निर्माण, स्थिर, अस्थिर, शुभ, अशुभ, तैजस, कार्मण, वर्णादि चार, अगुरुलघु ये तेरह । अयोगीमें अपनी बारह । ऐसा होनेपर १. मिथ्यादृष्टि में सम्यक्त्व और तीर्थंकरका अनुदय । उदय सत्तासी ८७। २. सासादनमें अनुदय तीन नरकगति नरकानुपूर्वी, नरकायु मिलकर आठ । उदय इक्यासी ८१ । ३० ४. असंयतमें दस मिलाकर सम्यक्त्व, तियंचानुपूर्वी, मनुष्यानुपूर्वी, देवानुपूर्वीका उदय होनेसे अनुदय चौदह १४ । उदय पचहत्तर ७५ । १. म युमं नारकटिकमुमं नरकायुष्यमुममंतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy