SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५५० गो० कर्मकाण्डे एप्पत्तारु नाल्वत्तेरडु ७६।४२ । प्रकृतिगळप्पुवु । संदृष्टि : आहारमार्गणा यो० ११८॥ | मि सा | मि अ दे प्र अ अ अ सू ।उ | क्षी " " ७६ उ ११३ १०८ / १०० १०० ८७८१ ७६ | ७२ ६६/६० | ५९ अ ५ / १० / १८ १८ ३१३३ ४२ | ४६ ५२, ५८ ५९ | कम्मेवाणाहारे पयडीणं उदयमेवमादेसे । कहियमिणं बलमाहवचंदच्चियणेमिचंदेण ॥३३२॥ कार्मणे इवानाहारे प्रकृतीनामुदय एवमादेशे। कथितोयं बलमाधवचंद्राच्चितनेमिचंद्रेण ॥ कार्मणे यिवानाहारे अनाहारमार्गणेयोल कार्मणकाययोगदोळे तंते स्वरद्विक, २ विहायोगतिद्विकमुं२ प्रत्येकसाधारणद्विकमुं २ आहारकद्विकमुं २ मौदारिकद्विक, २ मिश्रप्रकृतियु १ मुपघातपरघातातपोद्योतोच्छ्वासपंचकमु ५ । वैक्रियिकद्विकमुं२स्त्यानगृद्धित्रयमुं ३ संस्थानषट्कमुं ६। संहननषटकमु ६ मितु मूवत्तमूरु ३३ प्रकृतिगळं कळेदेण्भत्तो भत्तप्रकृतिगळुवययोग्यंगळप्पुबु ८९ ॥ गुणस्थानंगळ मिथ्यादृष्टिसासादनासंयतसयोगायोगिकेवलिगुणस्थानमें दितय्, ५ गुणस्थानं१० गळप्पुवल्लि मिथ्यादृष्टियोळ मिथ्यात्वप्रकृतियुमपर्याप्त नाममु सूक्ष्मनाममुमितु मूरु प्रकृतिगळ्गु दयव्युच्छित्तियक्कुं ३। सासादननोळनंतानुबंधिकषायचतुष्कमु ४ मेकेन्द्रियजातिनाममु१ स्थावर नाममु१ विकलत्रयमु ३ मितो भत्तं प्रकृतिगर्छ। स्त्रीवेदमिल्लिये व्युच्छित्तियक्कुमके दोडs५८ । षष्टिः, ६० । एकान्नषष्टिरेकान्नषष्टिः ५९ । ५९ । एकषष्टिः सप्तपंचाशत् । ६१ । ५७ । षट्सप्ततिषित्वारिंशत । ७६ । ४२ ।। ३३१ ।। अनाहारमार्गणायां कार्मणकाययोगवत्स्वरविहायोगतिप्रत्येकाहारकोदारिकद्विकानि मिश्रप्रकृत्युपघातपरघातातपोद्योतोच्छ्वासा वैक्रियिकद्विकं स्त्यानगृद्धित्रयं संस्थानषट्कं संहननषट्कं च नेत्येकान्ननवतिरुदययोग्याः ८९, गुणस्थानानि पंच। तत्र मिथ्यादृष्टौ मिथ्यात्वापर्याप्तसूक्ष्माणि व्युच्छित्तिः ३ । सासादनेबहत्तर ७२ । बावन ५२, छियासठ ६६ । अठावन ५८, साठे ६० । उनसठ ५९, उनसठ ५९ । इकसठ ६१, सत्तावन ५७ । छियत्तर ७६, बयालीस ४२ ॥३३१।। ___अनाहार मार्गणामें कार्मणकाययोगकी तरह सुस्वर दुस्वर, प्रशस्त अप्रशस्त विहायोगति, प्रत्येक, साधारण, आहारकद्विक, औदारिकद्विक, मिश्रप्रकृति, उपघात, परघात, आतप, उद्योत, उच्छवास, वैक्रियिकशरीर अंगोपांग, स्त्यानगृद्धि आदि तीन, छह संस्थान, छह संहनन ये तेतीस न होनेसे उदय योग्य नवासी ८९ हैं । गुणस्थान पाँच हैं। उनमें से मिथ्यादृष्टि में मिथ्यात्व, अपर्याप्त, सूक्ष्म तीनकी व्युच्छित्ति है। सासादनमें अनन्तानुबन्धी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy