SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५ ५३८ गो० कर्मकाण्डे वयमिल्ल। द्वितीयोपशमसम्यक्त्वबोलाबोर्ड देवायुष्यमं बिट्टु शेषायुष्यंगळ सत्त्वमिल्लेर्क बोर्ड उपशमश्रेण्या रोहण निमित्तमागि सातिशयाप्रमत्तसंयतं द्वितीयोपशमसम्यक्त्वमं कैकोळगुमप्पुर्दारव मणुवत्र महव्वदाई ण लहइ देवाउगं मोत्तु में दी नियम मुंढप्पु दरिदमा सूरु मायुष्यंगळगे सत्वमिल्ल कारणविंदमा मूरु मानुपृष्ठयंगळ्गुदयमिल्ल । प्रथमोपशमसम्यक्त्वदोळं, द्वितीयोपशमसम्यक्त्वदोलमाहारकऋद्धिप्रातरिल्लप्पुर्दारवमाहारक द्विकषक मुवयमिल्ळे वरिउदितरियल्पडुत्तं विरलु भव्य मागणेयाळु मूलौघमप्पुदरिदमुदययोग्यप्रकृतिगळु नूरिपत्तेरडु १२२ गुणस्थानं गळु मल्लि पविनालकुमga | मिथ्यादृष्टचाविगुणस्थानंगळोळ यथाक्रर्मादिदमुदयव्युच्छित्तियुवयानुदयप्रकृतिगळु मुन्नं गुणस्थानवोळ पेवंत रचनाविशेषमं माडुत्तं विरलु संदृष्टि :― भव्य मा० योग्य १२२ । मि सा मि अ व्यु ५ ९ १ १७ ० उ ११७ १११ १०० १०४ अ व्यु 5 अ : ५ ११ २२ ८ .५ ९ १ १७ ११७ १११ | १०० | १०४ ५ ११ २२ १८ प्र अ ५ ८७ ८१ १८ ३५ ४१ ८ ५ ८७ ८१ ३५ ४१ 20 ४ ७६ ४६ अ ६ ७२ ५० अ सू उ क्षी स अ ६ १ | १६ ३० १२ ६६ ६०५९ ५७ ५६ ६२ ६३ ६५ दयः । द्वितीयोपशमसम्यक्त्वेपि देवायुविना न शेषायुः सत्त्वं उपशमश्रेण्यारोहणार्थं सातिशयाप्रमत्तेनैव १० तत्सम्यक्त्वस्य स्वीकरणात् 'अणुवदमहम्बदाई ण लहइ देवाउगं मोत्तु' इति नियमात् न तदानुपूर्व्यत्रयस्य सत्वं । तत उदयोऽपि न । उभयोपशमसम्यक्त्वे आहारकद्ध प्राप्ते न तद्द्द्विकोदयः । तथा सति भव्यमार्गणायां मूलोध इत्युदययोग्यं द्वाविंशत्युत्तरशतं । गुणस्थानानि चतुर्दश । व्युच्छित्यादि गुणस्थानवत् । संदृष्टि -- भव्यमार्ग = योग्य १२२ । ४२ १२ ४ ६ १ ६ ७२ ७६ ६६ ५० ५६ ६२ ६० ४६ ८० ११० २ १६ ३० १२ ५९ ५७ ४२ १२ ६३ | ६५ ८० ११० नहीं होता । द्वितीयोपशम सम्यक्त्वमें भी देवायुके विना शेष आयुका सत्त्व नहीं होता; क्योंकि उपशम श्रेणिपर आरोहण करने के लिए सातिशय अप्रमत्त गुणस्थानवर्ती जीव ही १५ द्वितीयोपशम सम्यक्त्वको स्वीकार करता है । और अणुव्रत महाव्रत देवायुके सिवाय अन्य आयुका बन्ध करनेवाले के होते नहीं, ऐसा नियम है। अतः उपशम सम्यक्त्व में देव विना तीन आनुपूर्वी का सत्व नहीं होता। इसीसे उदय भी नहीं होता । दोनों ही उपशम सम्यक्त्वों में आहारकऋद्धि प्राप्त नहीं होती। अतः उपशम सम्यक्त्वमें आहारकद्विकका उदय नहीं होता । ऐसा होनेपर भव्य मार्गणा में उदययोग्य एक सौ बाईस । गुणस्थान चौदह । २० व्युच्छित्ति आदि गुणस्थानवत् जानना । संदृष्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy