SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे ५९ । क्षीणकषायगुणस्थानदोळ रडु गूडियनुदयंगळय्वत्तेरडु ५२ । उदयंगळवतळ ५७ ॥ सयोगि. केवलिभट्टारकगुणस्थानदोळ, पदिनारुगृडियनुदयंगळरुवत्तेटरोळ, तीर्थप्नं कळ दुवयंगळोळ, कूडुत्तं विरलनुदयंगळरुवत्तळ ६७ । उदयंगळ नालवत्तर ४२ । संदृष्टि : शुक्ललेश्यायोग्य १०९ | मि | सा | मि | अ दे । प्र अ | अ अ । सू । उ । क्षी | स १ । ४ । १ । १३८ ५ । ४। ६।६ | १ | २ | १६ । ४ उ १०३।१०२। ९८ | १००/८७/८१ ७६/७२/६६/६० ५९ | ५७ । ४२ | अ ६ । ७ । ११ । ९ । २२ | २८ | ३३ | ३७ | ४३ । ४९ | ५० | ५२ । ६१ भव्विदरुवसमवेदगखइए सुगुणोघमुवसमे खइए । ___ण हि सम्ममुवसमे पुण णादितियाणू य हारदुगं ।।३२८॥ भव्धेतरोपशमवेदकक्षायिके स्वगुणौधः उपशमे क्षायिके न हि सम्यक्त्वमुपशमे पुनर्नादित्रयानुपूव्यं चाहारकद्विकं ॥ भव्यमार्गणेयोलभितरमभव्यमार्ग¥योमुपशमसम्यक्त्वमार्गणेयोळं वेदकसम्यक्त्वमार्गयोळं क्षायिकसम्यक्त्वमार्गणयोळं स्वगुणौघमक्कुमुपशमदोळं सम्यक्त्वप्रकृतियिल्लेके दोडे उपशमसम्यक्त्वदोळ दर्शनमोहत्रयक्के प्रशस्तोपशममुंटप्पुरिदमुदयक्के बारदु। क्षायिकसम्यक्त्वदोळ दर्शनमोहत्रयं क्षपियिसल्पटुदप्पुरिद नष्टमादुदप्परिदं। मत्तमुपशमसम्यक्त्वदोळ पंचाशत् ५० । उदयः एकान्तषष्टिः ५९ । क्षीणकषाये द्वे संयोज्यानुदयो द्वापंचाशत् ५२ । उदयः सप्तपंचाशत् ५७ । सयोगे षोडश संयोज्य तीर्थकरत्वोदयादनुदयः सप्तषष्टिः ६७ । उदयो द्वाचत्वारिंशत् ४२ ॥ ३२७ ॥ भव्याभव्योपशमवेदकक्षायिकसम्यक्त्वमार्गणासु स्वगुणोघः किंतु उपशमसम्यक्त्वे दर्शनमोहस्य प्रशस्तो १०. सूक्ष्म साम्परायमें छह मिलाकर अनदय उनचास ४९ । उदय साठ ६०। ११. उपशान्त कषायमें एक मिलाकर अनुदय पचास ५० । उदय उनसठ ५९ । १२. क्षीणकषायमें दो मिलाकर अनुदय बावन ५२ । उदय सत्तावन ५७ । १३. सयोगीमें सोलह मिलाकर तीर्थंकरका उदय होनेसे अनुदय सड़सठ । उदय २० बयालीस ॥३२७॥ तेज-पद्मलेश्या १०८ शुक्ललेश्या १०९ | मि. सा. मि अ. दे. प्र. अ. | मि. सा. मि अ. दे. प्र. अ.अ.अ. सू. उ. झी स. - ---- - - - - - - | १ ४ ११३८५४ | १०३ १०२९८ १००८७८१७६/ | १०३ १०२ ९८ १००८७८१,७६७२६६६०५९/५७ ४२ | ५ ६१०८ २१२७३२ । ६ ७११ ९ २२२८३३,३७४३/४९५०५२६५ भव्य, अभव्य, उपशम सम्यक्त्व, वेदक सम्यक्त्व और क्षायिक सम्यक्त्व मार्गणाओंमें अपने-अपने गुणस्थानवत् जानना। किन्तु उपशम सम्यक्त्वमें दर्शनमोहका प्रशस्त उपशम For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy