SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे वेदनीयकार्यमं पेळ्दपरु॥ अक्खाणं अणुभवणं वैयणियं सुहसरूवयं सादं । दुक्खसरूवमसादं तं वेदयदीदि वेदणियं ॥१४॥ अक्षाणामनुभवनं वेदनीयं सुखस्वरूपकं सातं । दुःखस्वरूपमसातं तद्वेदयतीति वेदनीयं ॥ इंद्रियविषयानुभवनं इंद्रियविषयावबोधनं वेदनीयं वेदनीयम बुदा वेदनीयं सुखस्वरूपं सातम बुदक्कुं दुःखस्वरूपमसातम बुदक्कुं। तद्वेदयतीति सत्सुखदुःखंगळं वेदिसुगुमरियिसुगुम दितु वेदनीयमें ब संज्ञेयादुदु ॥ अत्थं देक्खिय जाणदि पच्छा सद्दहदि सत्तभंगीहिं । इदि दंसणं च णाणं सम्मत्तं होंति जीवगुणा ॥१५॥ अत्थं दृष्ट्वा जानाति पश्चाच्छ्रद्दधाति सप्तभंगोभिः । इति दर्शनं च ज्ञानं सम्यक्त्वं भवन्ति जीवगुणाः॥ संसारिजीवं अत्थं बाह्यार्थमं । दृष्ट्वा कंडु । जानाति अरिगुं मरितुदं सप्तभंगोभिः सप्तभंगिळिदं निश्चयिसि । पश्चाच्छद्दधाति बळिकं नंबुगुं। इति ई प्रकारविदं । वर्शनमुं ज्ञानमुं सम्यक्त्वमुं जीवगुणंगळप्पुवु ॥ इवरावरणंगळे पाठक्रममनुपपत्तिपूर्वकं पेळदपरु : अब्भरहिदादु पुव्वं गाणं तत्तो हि दंसणं होदि । सम्मत्तमदो विरियं जीवाजीवगदमिदि चरिमे ॥१६॥ ___ अभ्यहितात्पूर्व ज्ञानं ततो हि दर्शनं भवति । सम्यक्त्वमतो वीयं जीवाजीवगतमिति चरमे ॥ २५ २० चरणं नीचर्गोत्रम् ॥१३॥ वेदनीयकर्मकार्यमाह इन्द्रियाणां अनुभवनं विषयावबोधनं वेदनीयं । तच्च सुखस्वरूपं सातं दुःखस्वरूपमसातं ते सुखदुःखे वेदयति-ज्ञापयति इति वेदनीयम् ॥१४॥ संसारी जीव: अथं दृष्ट्वा जानाति । तमेव पुनः सप्तभंगोभिनिश्चित्य पश्चात् श्रद्दधाति इत्यनेन प्रकारेण दर्शनं ज्ञानं सम्यक्त्वं च जीवगुणा भवन्ति ॥१५॥ तदावरणानां पाठक्रममुपपत्तिपूर्वकमाह वेदनीय कर्मका कार्य कहते हैं इन्द्रियोंके विषयको जाननेरूप अनुभवनको वेदनीय कहते हैं। वह सुखरूप साता है और दुःखरूप असाता है उसे जो अनुभव कराता है वह वेदनीय है ॥१४।।। संसारी जीव अर्थको देखकर जानता है। पुनः उसे ही सात भंगोंके द्वारा निश्चित करने के पश्चात् श्रद्धान करता है। इस प्रकारसे दर्शन, ज्ञान और सम्यक्त्व जीवके ३० गुण हैं ॥१५॥ उन गुणोंके आवरणोंके पाठका क्रम उपपत्तिपूर्वक कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy