SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५०३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका यनुदयंगळय्व तय्दरनोळ तीर्थमं कळेदुदयंगळोळ कूडुत्तं विरलनुदयंगळरुवत्तनाल्कु ६४। उवयंगळिप्पत्तयडु २५ । संदृष्टि : काभण काय यो० योग्य ८९ ० मिसा ५१ ७५ । २५ अ अनंतरं वेदमार्गणेयं पेपरु : मूलोघं पुंवेदे थावरचउणिरयजुगलतित्थयरं। इगिविगलं थीसंढं तावं णिरयाउगं णस्थि ॥३२०॥ मूलोघः पुंवेदे स्थावरचतुन्नरकयुगळ तीत्थंकरं। एकविकलं स्त्रीषंढमातपो नरकायुञ्जस्ति । पुंवेददोळु मूलौघं नरिप्पत्तेरडरोळ १२२ स्थावरसूक्ष्मापर्याप्तसाधारणचतुष्क, ४ । नरकद्विकमुं २ तीर्थरनाममुं १ । एकेंद्रियजातियुं १ । विकलत्रयमुं३ । स्त्रीवेदमुं १ षंढवेदमुं १ मातप. नाममुं १ नरकायुष्यमुमंतु पदिनदु १५, प्रकृतिगळुदयमिल्लद कारणमवं कळेदु शेषतरेळ १० प्रकृतिगलुदययोग्यंगळप्पु १०७ वल्लि मिथ्यादृष्टियोळ मिथ्यात्वप्रकृतिगों दक्कुदयव्युच्छित्तियाकुं दश १४ । उदयः पंचसप्ततिः । सयोगे अनुदयः एकपंचाशतं मिलित्वा तीर्थोदयाच्चतुःषष्टिः ६४ । उदयः पंचविंशतिः ॥ ३१९ ॥ अथ वेदमार्गणायामाह पुंवेदे मूलौघः द्वाविंशत्युत्तरशतं । तत्र स्थावरसूक्ष्मापर्याप्तसाधारणानि नरकद्विकं तीर्थकरत्वमेकेंद्रियं विकलत्रयं स्त्रोषंढवेदी आतपो नरकायुर्नेति सप्तोत्तरशतमुदययोग्यं १०७ । तत्र मिथ्यादृष्टौ मिथ्यात्वं १५ १३ सयोगीमें इक्यावन मिलाकर तीर्थकरका उदय होनेसे अनुदय चौंसठ। उदय पच्चीस ॥३१९।। औदारिक मिश्रकाययोग ९८ वैक्रियिक मिश्र ७९ कार्मणकाययोग ८९ | मि. सा. अ. | स.! | मि. | सा. अ. | मि. सा| अ. स. | | ४ १४४४ ३६१ ५ १३ ३ १०५१ २५ । ७५ । २ ६. १९ ६२ ८१४६४ अब वेदमार्गणामें कहते हैं पुरुषवेदमें गुणस्थानकी तरह एक सौ बाईसमें-से स्थावर, सूक्ष्म, अपर्याप्त, साधारण, २० नरकद्विक, तीर्थकर, एकेन्द्रिय, विकलत्रय, नपुंसकवेद, स्त्रीवेद, आतप और नरकायु इन | २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy