SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ४९७ वयंगळु मूरु ३ । उदयंगळे भत्त मूरु ८३ । मिश्रगुणस्थानदोळ, नालकुगूडियनुदयंगळेळरोळु मिश्रप्रकृतियं कळे बुदयंगळोळ कूडुतं विरलनुदयंगळारु ६ । उदयंगळेणभत्तु ८० ॥ असंयतगुणस्थानदोळो बुगू डियनुदयंगळेळरोळु सम्ययत्वप्रकृतियं कळेदुदयंगळोळ कूडुत्तं विरलनुवयंगळाद ६ । उदयंगळेभत्तु ८० | वैक्रियिककाययोग्य ८६ ० मि सा मि अ १ ४ क- ६३ Jain Education International व्यु उ ८४ ८३ ८० अ २ ३ ६ अनंतरं वैक्रियिकमिश्रकाययोगयोग्योदयप्रकृतिगळं द्वचर्द्धगाथासूत्रददं पेव्वपरु :वेगुव्वं वा मिस्से ण मिस्स परघाद - सरविहायदुगं । साणे ण हुं डढं दुब्भगणादेज्ज अज्जस्यं ॥ ३१५ ॥ वैfotusaन्मिश्रेन मिश्र परघातस्वरविहायोगतिद्विकं । सासावने न हुंडषंढं वुडभंगानादेयायशः ॥ णिरयगदि आउणीचं ते खित्तयदेवणिज्ज थीवेदं । छगुणं वाहारेण थीणतिय - संढथीवेदं ॥ ३१६॥ नरकगतिरायुनचं ताः क्षिप्त्वाऽसंयतेऽपनयेत् । स्त्रीवेदं षष्ठगुणवदाहारे न स्त्यानगृद्धित्रयं पंढस्त्री वेदं ॥ १ १३ ८० देवनरकगति वै क्रियिकद्विकदेवनार का युदुभंगत्रयाणि १३ । एवं सति मिथ्यादृष्टौ मिश्रं सम्यक्त्वं चानुदयः २ । उदयश्चतुरशीतिः ८४ । सासादने अनुदये एकसंयोगात्त्रयं ३ उदयस्त्र्यशीतिः ८३ । मिश्रे चत्वार्यनुदये संयोज्य १५ सम्यग्मिथ्यात्वप्रकृत्युदयात् षट् ६ । उदयः अशीतिः ८० । असंयते अनुदये एकां संयोज्य सम्यक्त्वप्रकृत्युदयात् षट् । उदयः-अशीतिः ८० ॥ ३१४ || अथ वैक्रियिकमिश्रयोगस्य द्वयर्धगाथासूत्रेण बाह देवायु, नरकायु, दुर्भग, दुःस्वर, अनादेय तेरह १३ की व्युच्छित्ति होती है। ऐसा होनेपर१. मिथ्यादृष्टिमें मिश्र और सम्यक्त्वका अनुदय । उदय चौरासी ८४ । २. सासादनमें एक मिलाकर अनुद्य तीन । उदय तेरासी ८३ । २० ३. मिश्र में चार मिलाकर सम्यग्मिथ्यात्व प्रकृतिका अनुदय होनेसे अनुदय छह | उदय अस्सी । ४. असंयत में एक मिलाकर सम्यक्त्व प्रकृतिका उदय होनेसे अनुदय छह । उदय अस्सी ८० ||३१४॥ डेढ़ गाथासे वैक्रियिक मिश्रयोगमें कहते हैं— १० For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy