SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका ४८१ गुणस्थानदोळ, मूवत्तुगूडियनुदयप्रकृतिगळ नूरेरडु १०२। उदयंगळ, पनेरडु १२ । संदृष्टि : सकलेंद्रिययोग्य ११४ दे उ --------------------- व्यु । २ ४ १ १७ / ८५.४६६१ २१६३० १२ उ १०९ १०६ १०० १०४ ८७८१७६७२६६६०५९५७४२/ १२ / | अ । ५ १ ४ १० २७३३३८४२४८५४५५/५७७२१०२ । अनंतरं कायमार्गणेयो दययोग्यप्रकृतिगळं द्वयर्द्धगाथासूत्रदिदं पेन्दपरु : एयं वा पणकाए ण हि साहारणमिणं च आदावं । दुसु तद्दुगमुज्जोवं कमेण चरिमम्मि आदावं ॥३०९।। एकेंद्रियवत्पंचकाये न हि साधारणमिदं चातपः द्वयोस्तद्वयमुद्योतः क्रमेण चरमे आतपः॥ एकेंद्रियवत्पंचकाये एकेंद्रियमार्गयोळ पेळदंते अय्, कायमार्गणेगळोळुदययोग्यप्रकृतिगळे भत्तप्पुवु ८० । अदेंते दोडे सामान्योदयप्रकृतिगळ १२२। नूरिप्पत्तेरडरोळु नारकायुष्यमुमं १। देवायुष्यमुमं १। मनुष्यायुष्यमुमं १। उच्चैर्गोत्रमुमं १ मनुष्यद्विकमुमं २। आहारकद्विकमुमं २ । वैक्रियिकषटकमुमं ६ । तीर्थमुमं १। विकलत्रयमुमं ३ । स्त्रीवेदमुमं १ । पुरुषवेदमुमं १० १ । स्वरद्वयमुमं २। विहायोगतिद्वयमुमं २। आदेयनाम मुमं १ । संस्थानाद्यपंचकमुमं ५। संहननषट्कमुमं ६ । सुभगनाममुमं १। सम्यक्त्वप्रकृतियुमं १। मिश्रप्रकृतियुमं १। औदारिकांगोपांगमुमं १। त्रसनाममुमं १। पंचेंद्रियजातिनाम मुम १ मनितु नाल्वत्तेरडु प्रकृतिगळं कळे दोडेतावन्मात्रं. गप्पुरिदं। अल्लि साधारणमं कळेदोडे पृथ्वीकायिकोदययोग्यप्रकृतिगळेप्पतो भत्तप्पुवु ७९ । (८०) मत्तमा एगभत्तुप्रकृतिगळोळ ई साधारणमुमं आतपनाममुमं कळेदोडकायिकोदययोग्यप्रकृति- १५ । द्वयुत्तरशतं १०२ । उदयो द्वादश । ३०६-३०८ ॥ अथ कायमार्गणायामाह एकेंद्रियमार्गणावत् पंचकायमार्गणायामशीतिः ८० । तत्र साधारणेऽपनीते पृथ्वीकायिकोदययोग्या १४. अयोगीमें तीस मिलाकर अनुदय एक सौ दो । उदय बारह ॥३०६-३०८।। विकलत्रय रचना सकलेन्द्रिय योग्य ११४ मिसा | मि. सा. | मि. | अ. | दे. प्र. अ. अ. अ. सू. उ. क्षीस. अ. | १० २ ४१ १७८५ ४ ६ ६ १२ १६३० १२ | १७१ | १०२ १०६ १०० १०४ ८७ ८१ ७६ ७२ ६६ ६०५९५७४२ १२ |०१८ | ५ ८।१४ | १० | २७ | ३३ | ३८ | ४२ | ४८ ५४५५५७७२१०२ | आगे कायमार्गणामें कहते हैं एकेन्द्रिय मार्गणाकी तरह पाँच कायमार्गणामें उदययोग्य अस्सी ८० । उसमें-से _Jain Education interna-६१ २० । उसमें For Private & Personal Use Only www.jainelibrary.org |
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy