SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका तिरिए ओघो सुरणिरयाऊ उच्चमणुदुहारदुगं । ayoछक्कतित्थं णत्थि हु एमेव सामण्णे ॥ २९४॥ तिरश्चि ओघः सुरनरनरकायूंषि उच्च मनुष्यद्विकमाहारद्विकं । वैक्रियिकषट्कं तीर्थं नास्ति खलु एवमेव सामान्ये ॥! तिर्घ्यग्गतितिथ्यंरोऴ सामान्यदिदं गुणस्थानदोलु पेदंतेयक्कु मदु कारण मागि नूरिप्पत्तेरडुदय प्रकृतिगळप्पुववरोळ देवायुष्यम् १ | मनुष्यायुष्यम् नारकायुष्यम् १ | उच्चैग्गत्रमुं मनुष्यद्विकमुं २ आहारकद्विकमु २ वैक्रियिकषट्कर्मु ६ । तीत्थंकरनामभु १ में ब पदिनहुं १ प्रकृतिगळगुदयमिल्लेक'दोडे तिर्घ्यग्गतिजरोळा पदिनै प्रकृतिगगुदयं विरुद्धमपुर्वारदमवं कळे बोडुदय योग्यप्रकृतिगळ नूरेल १०७ । सामान्यतिथ्यंचरुं पंचेंद्रियतिय्यंचरुं पय्र्याप्ततिर्घ्यचरुं योनिमतितिथ्यंचरुं लब्ध्यपर्याप्ततियंचरुमे व पंचविधतिय्यंचरोळु सामान्यतिथ्यंचरगळणे नरे प्रकृतिगळु दययोग्यंगळप्पुवु १०७ । तिर्य्यगतिजग्गे गुणस्थानपंचकमक्कुमल्लि मिथ्यादृष्ट्यादिगुणस्थानदो तिरिए ओघ ये बिदरिदं पणणवेत्यादिउदयव्युच्छित्ति गळरियल्पडुगुमप्पुदरिदं । मिथ्यादृष्टियो व्युच्छित्तिगळ ५ । उदयप्रकृतिगळु नरय्दु १०५ । अनुदयप्रकृतिगळु मिश्रप्रकृतियुं सम्यक्त्वप्रकृतियु में बेरडेयक्कुं २ । सासादनगुणस्थानदोळय्दु गुडियनुदय प्रकृति गळु ७ । उदयप्रकृतिगळु नूरु १०० । उदयभ्युच्छित्तिगळो भत्तु ९ । मिश्र गुणस्थादोलो' भत्तुगूडिदनुदयप्रकृतिगळु पविना तिर्यग्गतावोधः गुणस्थानवत् द्वाविंशत्युत्तरशतं । तत्र देवमनुष्यनरकायूंषि उच्चैर्गोत्रं मनुष्यद्विकमाहारद्विकं वैक्रियिकषट्कं तीर्थंकरत्वं चेति पंचदश न इत्युदययोग्याः सप्तोत्तरशतं । १०७ । सामान्यतिर्यक्षु एवमेव सप्तोत्तरशतमेव । गुणस्थानानि पंच । तिरियो ओघ इति पणणवेत्यादि व्युच्छित्तयः तेन मिथ्यादृष्टी व्युच्छित्तिः पंच । उदयः पंचोत्तरशतं । अनुदयः मिश्रसम्यक्त्वप्रकृती । सासादने अनुदयः पंच संयोज्य सप्त । Jain Education International ७४ द्वितीयादि नरक रचना मि. सा. मि. अ. २ ४ १ ११ ७४ ७२ ६९ ६९ २ ४ ७ ७ २ ४ ४५५ प्रथम नरक रचना मि. सा. | मि. अ. १ ४ १ १२ ७२ ६९ ७० ७ आगे तियंचगति में कहते हैं तिर्यंचगति में ओघ अर्थात् गुणस्थानों की तरह उदययोग्य एक सौ बाईस में से देवायु, २० मनुष्यायु, नरकायु, उच्चगोत्र, मनुष्यगति, मनुष्यानुपूर्वी, आहारक शरीर, आहारक अंगोपांग, वैक्रियिक शरीर, वैक्रियिक अंगोपांग, नरकगति, नरकानुपूर्वी, देवगति, देवानुपूर्वी तथा तीर्थंकर इन पन्द्रहका उदय न होनेसे उदययोग्य एक सौ सात हैं । सामान्य तिर्यंचों में इसी प्रकार उदय योग्य प्रकृतियाँ एक सौ सात हैं। तथा गुणस्थान पाँच हैं । १. मिथ्यादृष्टि गुणस्थान में उदय एक सौ पाँच, अनुदय दो मिश्र और सम्यक्त्व | व्युच्छित्ति पाँच । For Private & Personal Use Only ५ १० १५ २५ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy