SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ४४५ दीरणा प्रकृतिगळं योजिसल्पडुगुमदेंतेंदोडे मिथ्यादृष्टिगुणस्थानदोलुदोरणाप्रकृतिगळु नूरहदिनेळ ११७ । अनुदोरगाप्रकृतिगळ तीर्थमुमाहारकद्विकमुं सम्यग्मिथ्यात्वप्रकृतियं सम्यक्त्वप्रकृतिगळंब पंचप्रकृतिगलनुदोरणाप्रकृतिगळप्पुबु । ५॥ सासादनसम्यग्दृष्टिगुणस्थानदोळ मिथ्यादृष्टिय दोरगापुच्छित्तिगळयदुगूडिदनुदीरणा प्रकृतिगळ पत्तु । नारकापूय॑मुं सहितमागि पन्नों दु ११ । उदोरगाप्रकृतिाळ, नूरपन्नोंदु १११॥ सम्यग्मिथ्याष्टिगुणस्थानदोळ ओभत्तुगूडिदनुदीरणा ५ प्रकृतिगळ, इप्पत्तु । शेषानुपूव्यंगळ, मूरुसहितमागि अनुदीरणाप्रकृतिगळ पिप्पत्तमूरवरोळ सम्यग्मिथ्यात्वप्रकृतियं कउंदुदोरणाप्रकृतिगळोळ कूडुतं विरलु अनुदोरणा प्रकृतिगळिप्पत्तेरडु २२ । उदोरणाप्रकृतिगळ १००॥ असंयतसम्याष्टिगुणस्थानदोळोंदु गूडियनुदोरणाप्रकृतिगलिप्पत्तभूवरोळ, सम्यक् प्रकृतियुमानुपूर्व्यचतुष्कमुमं कळे दीरणाप्रकृतिगळो कूडुत्तं विरलु अनुदोरणाप्रकृतिगळ पदिनेंटु १८ । उदोरगाप्रकृतिगळ नूरनाल्कु १०४ ॥ देशपयत गुणस्थानदोळ १० पदिनेळ गूडियनुदोरणाप्रकृतिगळ मूवत्तरद ३५ । उदोरणाप्रकृतिगळे भतेळ, ८७॥ प्रमत्तगुणस्थानदोळ. सातासातमनुष्यायुष्यं गूडिनुदोरगाव्युच्छित्तिप्रकृतिगऊंटु ८ ॥ देशसंयतनुदीरणाव्युच्छित्तिगजेंटुगूडिदातननुदोरणाप्रकृतिगळ मूवत्तरदं गूडि नाल्वत्तमूरवरोळु आहारकद्विकर्म कळे दुदीरगाप्रकृतिगळोळ कूडुत्तं विरलु अनुदोरणाप्रकृतिगळ नाल्वत्तोदु ४१ । उदीरणा द्विकषोडशे कान्नचत्वारिंशत्प्रकृतयः स्युः । तस्यां सत्यां मिथ्यादृष्टिगुणस्याने उदोरणा सप्तदशोत्तरशतं । १५ अनुदोरणा तीर्थ कृदाहारकद्विकसम्यग्मिथ्यात्वसम्यक्त्वानि पंच । सासादनेऽनुशेरणा मिथ्यादृष्टिव्युच्छित्ति नारकानुपूयं च मिलित्वा एकादश । उदोरणा एकादशोत्तरशतं । सम्यग्मिथ्या दृष्टौ अनुदोरणा नब शेषानुपूर्व्यत्रयं च मिलित्वा सम्परिपथ्यात्वोदोरणावाविंशतिः । उदोरणा शतं । असंयते अनुदोरणा एकां निक्षिप्य सम्पत्वानुपूर्वी व तुकोदोरणादष्टादश । उदीरणा चतुरुत्तरशतं । देश संयतेऽनुदोरणा सप्तदश संयोज्य पंचत्रिंशत् । उदी रण। सप्ताशीतिः । प्रमत्तेऽनुदीरणा अष्टी मिलित्वा आहारकद्विकोदोरणादेकचत्वारिंशत् । उदीरणा २० नौ, एक, सतरह, आठ, आठ, चार, छह, छह, एक, दो, सोलह तथा उनतालीस प्रकृतियोंकी होती है। १. इस प्रकार व्युच्छित्ति होने पर मिथ्यादृष्टि गुणस्थानमें उदीरणा एक सौ सतरह, अनुदीरणा तीथकर, आहारकद्विक, सम्यक् मिथ्यात्व तथा सम्यक्त्व प्रकृति पाँच की। २. सासादनमें । अनुदीरणा मिथ्यादृष्टिमें व्युच्छित्ति पाँच और नरकानुपूर्वीकी यहाँ २५ उदीरणा न होनेसे ५+५+ १ मिलकर ग्यारह । उदीरणा एक सौ ग्यारह । व्युच्छित्ति नौ। ३. सम्यग्मिथ्यादृष्टिमें सम्यग्मिथ्यात्वकी उदीरणा होनेसे तथा शेष तीन आनुपूर्वोकी उदोरणा न होनेसे अनुदीरणा ११+९+ ३-२३ – १ बाईस । उदीरणा सौ । व्युच्छित्ति एक। ४. असंयतमें सम्यक्त्व प्रकृति और चारों आनुपूर्वियोंकी उदीरणा होनेसे २२+ १ = २३ - ५ = अनुदीरणा अठारह । उदीरणा एक सौ चार, व्युच्छित्ति सतरह । ५. देशसंयतमें अनुदीरणा १८+ १७ = पैंतीस । उदीरणा सत्तासी, व्युन्छित्ति आठ। ६. प्रमत्तसंयतमें आहारकद्विककी उदीरणा होनेसे अनुदीरणा ३५ +८= ४३ -२इकतालीस । उदीरणा इक्यासी, व्युच्छित्ति आठ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy