SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ४३७ क्षीणकषायगुणस्थानद्विचरमसमयदोळु निद्राप्रचलगळेरडं व्युच्छित्तिगळप्पुव । २॥ चरमसमयदोळु ज्ञानावरणपंचकमंतरायपंचकदर्शनावरणचतुष्टयमेंब पदिनाल्कुं प्रकृतिगळुदयव्युच्छित्तिगळप्पुवु । १४॥ तदियेक्कवज्जणिमिणं थिरसुहसरगदिउरालतेजदुगं । संठाणं वण्णागुरुचउक्कपत्तेय जोगम्मि ॥२७१॥ तृतीयैकवज्रनिर्माणं स्थिरशुभस्वरगत्यौदारिकतैजसद्विकं । संस्थानं वर्णागुरुचतुष्कं प्रत्येक योगिनि ॥ सयोगकेवलिगुणस्थानदोळु वेदनीयदोळों, वज्रऋषभनाराचसंहननमुं निर्माणनाममुं स्थिरास्थिरद्विकमुं शुभाशुभद्विकमुं सुस्वरदुस्वरद्विक, प्रशस्ताप्रशस्तविहायोगतिद्विकमुं औदारिकशरीरतदंगोपांगनामद्विकमुं तैजसकार्मणशरीरद्विकमुं संस्थानषटकमुं वर्णचतुष्कमु अगुरुलघूपधा- १० तपरघातोच्छ्वासचतुष्कमुं प्रत्येकशरीरमुमिन्तु मूवत्तु प्रकृतिगळुदयव्युच्छित्तिगळप्पुवु । ३०॥ तदिएक्कं मणुवगदी पंचिंदियसुभगतसतिमादेज्जं ।। जसतित्थं मणुवाऊ उच्चं च अजोगिचरिमम्मि ॥२७२॥ तृतीयैकं मनुष्यगतिः पंचेंद्रियसुभगत्रसत्रिकादेयं । यशस्तीर्थ मनुष्यायुरुच्चं चायोगियरमे । अयोगिगुणस्थानचरमसमयदोळु वेदनीयद्वयदोळोई मनुष्यगतियु पंचेंद्रियजातियुं सुभग- १५ नाममुं त्रसबादरपर्याप्त त्रयमुमादेयनाममुं यशस्कोत्तिनाममुं तीर्थकरनाममुं मनुष्यायुष्यमुमुच्चै:त्रमुमिन्तु पन्नेरडुं प्रकृतिगळुदयव्युच्छित्तिगळप्पुवु । १२॥ सर्वत्रसर्वकम्मंगळिगे नानाजीवापेक्षे क्षीणकषायगुणस्थानद्वि चरमसमये निद्राप्रचले उदयव्युच्छिन्ने । चरमसमये पंचज्ञानावरणपंचांतरायचतुर्दर्शनावरणानि ॥ २७० ॥ सयोगकेवलिगुणस्थाने वेदनीयैकतरं वज्रवृषभनाराचं निर्माणं स्थिरास्थिरे शुभाशुभे सुस्वरदुःस्वरौ २० प्रशस्ताप्रशस्तविहायोगतौ औदारिकतदंगोपांगे तैजसकार्मणे संस्थानषट्कं वर्णचतुष्कं अगुरुलधूपघातपरघातोच्छ्वासाः प्रत्येकशरीरं चेति त्रिंशत् ॥ २७१ ॥ अयोगिगुणस्थानचरमसमये वेदनीयकतरं मनुष्यगतिः पंचेंद्रियं सुभगं त्रसबादरपर्याप्तानि आदेयं क्षीणकषायके द्विचरम समयमें निद्रा और प्रचला उदयसे व्युच्छिन्न होती हैं । अन्तिम समयमें पाँच ज्ञानावरण, पाँच अन्तराय और चार दशनावरण उदयसे व्युच्छिन्न २५ होती हैं ॥२७॥ सयोगकेवली गुणस्थानमें दोनों वेदनीयमें-से कोई एक वेदनीय, वनवृषभनाराच संहनन, निर्माण, स्थिर-अस्थिर, शुभ-अशुभ, सुस्वर-दुःस्वर, प्रशस्त विहायोगति, अप्रशस्त विहायोगति, औदारिक शरीर, औदारिक अंगोपांग, तैजस, कार्मण, छह संस्थान, वर्णादिचार, अगुरुलघु, उपघात, परघात उच्छ्वास, प्रत्येकशरीर इन तीसकी व्युच्छित्ति होती ३० है ॥२७॥ अयोगी गुणस्थानके अन्त समयमें दोनों वेदनीयमें से एक, मनुष्यगति, पंचेन्द्रिय, सुभग, त्रस, बादर, पर्याप्त, आदेय, यशस्कीर्ति, तीर्थकर, उच्चगोत्र ये बारह व्युच्छिन्न होती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy