SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अयदे विदियकसाया वेगुव्वियछक्क णिरयदेवाऊ । मणुवतिरियाणुपुव्वी दुब्भगणादेज्ज अज्जसयं ॥ २६६ ॥ असंयते द्वितीयकषायवैक्रियिकषट् नरकदेवायुः । मानवतिर्य्यगानुपूयं भंगानादेया यशः ॥ ४३५ असंयतसम्यग्दृष्टिगुणस्थानदोळु अप्रत्याख्यानक्रोधमानमायालोभकषायंगळं वैक्रियिक- ५ शरीरतदंगोपांगद्वयमुं नरकगतितत्प्रायोग्यानुपूर्व्यद्वयमुं देवगतितत्प्रायोग्यानुपूर्व्यद्वय नरकायुष्यमुं देवायुष्यमुं मनुष्यानुपूव्यंभुं तिर्य्यगानुपूर्यमुं दुर्भगनाममुमनादेयनामशुमयशस्कोत्तिनाममुब पदिने प्रकृतिगळुदय व्युच्छित्तिगळवुवु १७ । देसे तदियकसाया तिरिया उज्जोवणीच तिरियगदी । छट्ठे आहारदुगं थीणतियं उदयवोच्छिण्णा || २६७॥ देशसंयते तृतीयकषायास्तिर्य्यगाथुरुद्योतनी चैग्गनतिथ्यंगति षष्ठे आहारद्विकं स्त्यानगृद्धित्रयमुदयव्युच्छिन्नाः ॥ देशसंयत गुणस्थानदो प्रत्याख्यानक्रोधमानमायालोभकषायंगळु तिर्य्यगायुष्य मुमुद्योतनाममुं नोचैत्रमुं तिर्य्यग्गतियुम बेटं प्रकृतिगळुदय व्युच्छित्तिगळप्पुवु । ८ । षष्ठगुणस्थानवत्तप्रमत्तसंयतनोळु आहारकशरीरत दंगोपांगद्वयमुं स्त्यानगृद्धिनिद्रानिद्राप्रचलाप्रचला त्रयमुमित १५ प्रकृतिगळ व्युच्छित्तिगलप्पु ॥५॥ अपमत्ते सम्मत्तं अंतिमतियसंहदी अपुव्वम्मि | छच्चेव णोकसाया अणियट्टीभागभागे || २६८॥ अप्रमत्ते सम्यक्त्वमंतिमंत्रयसंहननमपूर्व्वे । षट् चैव नोकषायानिवृत्तेर्भागभागेषु ॥ असंयते प्रत्याख्यानावरणचतुष्के वैक्रियिकशरीरतदंगोपांगनरक देवगतितदानुपूर्व्याणि नरकदेवायुषी २० मनुष्य तिर्यगानुपूर्व्वे दुर्भगमनादेयमयशस्कीतिश्चेति सप्तदश ।। २६६ ।। देशसंयते प्रत्यारूपानावरणचतुष्कं तिर्यगायुरुद्योती नीचैर्गोत्रं तिर्यगायुश्चेत्यष्टौ । षष्ठगुणस्थाने आहारकशरीरत दंगोपांगस्त्यानगृद्धि निद्रानिद्वाप्रचलाप्रचलाश्चेति पंच व्युच्छिन्नाः इति मध्यदीपकत्वादन्यत्रापि ग्राह्यं ॥ २६७ ॥ १० ही होता है सासादनके नहीं होता । यहाँ सासादनमें भी इनका उदय माना है, यही अन्तर २५ है || २६५।। असंयत में अप्रत्याख्यानावरण चार, वैक्रियिक शरीर, वैक्रियिक अंगोपांग, देवगति, देवगत्यानुपूर्वी, नरकायु, देवायु, मनुष्यानुपूर्वी, तियंचानुपूर्वी, दुभंग, अनादेय, अयशस्कीर्ति ये सतरह उदयसे व्युच्छिन्न होती हैं || २६६ ॥ ३० देशसंयत में प्रत्याख्यानावरण चार, तिर्यंचायु, उद्योत, नीचगोत्र, और तिर्यंचगति ये आठ तथा छठे गुणस्थानमें आहारक शरीर, आहारक अंगोपांग, स्त्यानगृद्धि, निद्रानिद्रा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy