SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३७८ गो० कर्मकाण्डे मेलयु द्विगुणिसिदोड उपरितन द्वितीयगुणहानि प्रथमस्थितिद्रव्यार्द्धसमानमागियधस्तनद्वितीयगुणहानिप्रथमस्थितिद्रव्यदद्धमात्रमी तृतीयाधस्तनगुणहानिप्रथमस्थितिद्रव्यमक्कुं । ४ गु ३ गु शरा२ यिदरनंतर स्थितिद्रव्यं मोदल्गोंडेकैकस्वविशेषहोनक्रमदिदं पोगि चरमस्थितिद्रव्यदो रूपोन - ग २ गुणहानिप्रमितस्वविशेषंगळ होनमक्कु । २।२।२ मिल्लियों दु विशेषमं होनम माडिदोडे चतुर्थगुणहानिप्रथमस्थितिद्रव्यमक्कु ४ गु३ [ २।२।२ मिल्लियु संदृष्टिनिमित्तमागि केळगेयु मेगेयु द्विगुणिसिदोर्ड चतुर्थगुणहानिप्रथम स्थितिद्रव्यमुपरितन तृतीयगुणहानिप्रथमस्थितिद्रव्यार्द्धसमानमुमागि तृतीयाधस्तनगुणहानिप्रथमस्थितिद्रव्यार्द्धमी चतुर्थाधस्तनगुणहानिप्रथमस्थितिद्रव्यमक्कु ४ गु३ Y २।२।२।२ मल्लिदं केळगे द्वितीयस्थिति द्रव्यं मोदल्गो डेकैकस्वविशेषहीनक्रमदिदं पोगि चरमस्थितिद्रव्यदोळुरूपोनगुणहानिमात्रस्वविशेषंगळु १० हीनमक्कु । । गु ३ गु २।२।२।२ मिनु पंचमाद्यधस्तनगुणहानिगळोळं तत्तद्गुणहानि हानिप्रयमस्थितिद्रव्यं भवेत् = गु इदमपि संदृष्टिनिमित्तमुपर्यधो द्वाभ्यां गुणितं उपरितनद्वितीय ४ गु ३- गु २२ गुणहानिप्रथमस्थितिद्रव्याधसमान अबस्तनद्वितीयगुणहानिद्रव्यार्धमात्रं तृतीयाधस्तनगुणहानिप्रयमस्थितिद्रव्यं स्यात् - . गु २ अधः एकैकस्वविशेषहीनक्रमेण गत्वा चरमस्थितिद्रव्ये रूपोनगुणहानिप्रमितस्व ४ गु ३-गु २२९ विशेषा हीयते - गु अत्रकविशेषे हीने चतुर्थगुणहानिप्रथमस्थितिद्रव्यं स्यात् - ४ गु ३-गु २ २ २ । ४ गु ३-गु २ २२ १५ इदमपि संदृष्टिनिमित्तं उपर्यधोद्विकेन गुणितं चतुर्थगुणहानिप्रथमस्थितिद्रव्यं उपरितनतृतीयगुणहानिप्रथमस्थितिद्रव्याधसमानं अधस्तनततीयगुणहानिप्रथमस्थितिद्रव्यार्धमात्रं स्यात - गु २ इतोधः एकक स्व४ गु ३- गु २ २ २२ है उसमें से प्रथम गुणहानिके चय प्रमाण घटानेपर नीचेकी प्रथम गुणहानिके दूसरे निषेकका प्रमाण होता है । इस तरह प्रथम गुणहानिके अन्तिम निषेक पर्यन्त जानना। तथा ऊपरकी दूसरी गुणहानिमें जो प्रथम निषेकका प्रमाण कहा था उसमें से दूसरी गुणहानिमें जो विशेष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy