SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका माडल्पदुदु । यिल्लियुपरितननानागुणहानिशलाकेगळु अधस्तननानागुणहानिशलाकेगळं नोडल विशेषाधिकंगळेयप्पुबुदुं सिद्धमादुदेंतेदोडधस्तनगुणहानिशलाकेगळु ३। इवं नोडलु उपरितनना. नागुणहानिशलाकेगळयिदु ५ अयिदु । अदु कारणमागि द्विगुणंगळल्लवेरडु रूपुळिदमधिकंगळप्पुदरिदं विशेषाधिकंगळेयप्पुर्वबुदत्थं ॥ एतानि अधस्तनोपरितनगुणहानिद्रव्याणि पृथगंतधनमित्यादिना संकलय्य मेलयित्वा तत्र तदणेऽपनीते शुद्धद्रव्यं तावन्मात्रमेव स्यात् १४२२ । तदानीयते [अंतघणं गुणगुणियं १२८ । १३ । २ चतुभिः समच्छेद्य संगुण्यादिविहीणं ७२८ अधस्तनगुणहानिसर्व द्रव्यं स्यात् । पुनः अंतवणं १२८ । १३ गुण २ गुणियं १२८ । १३ । २ षोडशभिः समच्छेद्यादिविहोणं ८०६ उपरितनगुणहानिसमस्तधनं स्यात् । मिलित्वा उभयधनमिदं १५ । ३४ । अत्राधस्तनगुणहानिप्रविष्टऋणे ११२ १० अपनीते शुद्धद्रव्यं स्यात् । १४२२ ] ॥ २४५-२४६ ॥ गुणहानि ६४ | चौथी ५२ विशेष निषेकोंमें जीवों गुणहानिमें | ऊपरकी प्रथम ऊपरकी प्रथम । नाम का का प्रमाण सर्वद्रव्यका | नीचेकी गुणहानिके निषेकोंमें- गुणहानिके प्रमाण प्रमाण प्रथम से ऋण १६ । सर्वद्रव्यमें ऊपरकी ११२ ऋण ६४ शेष पाँचवीं २६ ८० गुणहानि ३५२ ऊपरकी । ऊपरकी दूसरी ऊपरको द्वितीय |नीचेकी गणहानिके निपेकोंमें गुणहानिके गुणहानि ऋण ८ सर्वद्रव्यमें-से| ऊपरकी गुणहानि | ऋण ३२ तीसरी १०४ ४८ शेष रहे गुणहानि ३२ १७६ ऊपरकी तीसरी ऊपरकी तीसरी दूसरी नीचे की गुणहानिके निषेकोंमें- गुणहानिके गुणहानि से ऋण ४ सर्वद्रव्य में ऊपरकी गुणहानि ऋण १६ प्रथम ४१६ शेष रहे । दूसरी ऊपरकी २०८ तीसरी ४ २८ २४ २० ८८ गुणहानि १. कोष्ठकान्तर्गतो पाठः ब प्रतो नास्ति । क-४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy