SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ६ कर्णाटवृत्ति जीवतस्वप्रदीपिका ३२१ सर्वऋणसमासचरमगुणकारबोळेकरूपचतुर्थांशमं प्रक्षेपिसुत्तं विरलुभयपंक्तिऋणसमासमेतावन्मात्रमक्कु। व वि ४।४।१।९९ मी प्रथमगुणहानिऋणमं संदृष्टिनिमित्तमागि द्विकविद मेलयु केळगेयुं गुणिसिदुनिदं वाव ४।४।९९।९।२ मुन्नं सामान्यदिदं तंद प्रथम गुणहानिद्रव्यदोळु- व वि १६ ॥ ४।९।९ अत्रतनगुणहानियं द्विदिदं भेदिसि द्विकमं मुंदै स्थापिसि गुणहानियं भेदिसि एकगुणहानिस्पर्धकशलाकागुणितस्पर्धकवर्गणाशलाकेगळं माडि । ४।९। चतुष्कर्म चतुष्कव नवकमं नकद पाश्वंदोळु स्थापिसल्पस॒दं मूरिदं समच्छेदम माडि । व वि ४ । ४।९९९६ वो धनराशियोळ कळेयुत्तं विरलु प्रथमगुणहानिशुद्धसर्वाविभागप्रतिच्छेबंगळे तावन्मानंगळ यथास्वरूपदिवं बप्पुवु। तत्प्रमाणमिदु व वि ४ । ४ । ९९९ । ४ यो प्रथमगुणहानियोळिदेयाविधनमक्कुमुत्तरधनमिल्ल ॥ अनंतरं द्वितीयगुणहानिद्रव्यं पेळल्पडुगुमल्लि प्रथमाविस्पर्धकंगळ प्रथमादिवर्गणेगलेक , गुणहानिस्पर्धा कशलाकेगल मेलिईधिकरूपंगळं तेगदु मुन्नं संकलिसुतं विरलु प्रथमगुणहानिद्रव्य. सर्वऋणं स्यात् व वि ३ ४ ९९ २ २ इदं मेलापयितुं द्वितीयपंक्तिसर्वऋणसमासचरमगुणकारे एकरूपचतुर्थाशे प्रक्षिप्ते उभयपंक्तिऋणं स्यात् व वि ४ ४ ९ ९९ इदं प्रथमगुणहानिऋणं संदृष्टिनिमित्तं द्विकेन उपर्यधो गुणितं व वि ४ ४ ९९ ९ २ प्राक् सामान्यानीतप्रथमर्गुणहानिद्रव्य व वि १६ ४ ९ ९ स्थांदोगुणहानि २ द्विकेन संभेद्य द्विकमने संस्थाप्य गुणहानि संभेद्य एकगुणहानिस्सर्घकशलाकागुणितस्पर्धकवर्गणाशलाकाः कृत्वा १५ ४।९। चतुष्कं चतुष्कस्य नवकं नवकस्य च पार्वे संस्थाप्य त्रिभिः समच्छेदीकृते व वि ४ ४ ९ ९ ९ ९ ६ . ६ तस्मिन् धनराशावपनीतं तदा प्रथमगुणहानिविशुद्धसर्वाविभागप्रतिच्छेदप्रमाणं स्यात् व वि ४४ ९९९४ इदं प्रथमगुणहानावादिधनं, उत्तरधनं नास्ति । अथ द्वितीयगुणहानिद्रव्यमानीयते तत्र प्रथमादिस्पर्धकप्रथमादिवर्गणानां एकगुणहानिस्पर्धकशलाकोपरि स्थिताधिकरूपाणि पृथक्कृत्य वर्गसे एक-एक अविभाग प्रतिच्छेद बढ़ानेपर द्वितीयादि वर्गणाओंके वर्गोंके अविभाग , प्रतिच्छेदोंका प्रमाण होता है। और आगे प्रत्येक वर्गणामें एक-एक विशेष हीन वर्गोंका र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy