SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २५४ गो० कर्मकाण्डे ज्ञानावरणपंचकं दर्शनावरणचतुष्क, मन्तरायपंचकमु यशस्कोत्तिनाममुच्चैर्गोत्रं सातवेदनीयब सप्तदशप्रकृतिगळ १७ सूक्ष्मसांपरायनोळु । तु मत्त पुंवेदमुं संज्वलनचतुष्कर्म ब पंचप्रकृतिगळु ५ अनिवृत्तिकरणनोळु । तृतीयः प्रत्याख्यानकषायचतुष्कं. ४ देशगे देशमेकदेशं व्रतं गच्छतीति देशगस्तस्मिन् । देशसंयतनोळु । द्वितीयकषायः अप्रत्याख्यानकषायचतुष्कं ४ असंयते असंयतसम्यग्दृष्टियोळु यिती नाल्कुं गुणस्थानंगळोळु कूडि ३० प्रकृतिगळुत्कृष्टद्रव्यमक्कुं । खलु स्फुटमागि। षण्णोकषायनिद्राप्रचलास्तोत्थं च हास्यरत्यरतिशोकभयजुगुप्साषण्णोकषायंगळं६ निद्रादर्शनावरणमु १ प्रचलादर्शनावरणमुं १ तीर्थ १ मुमेंब नवप्रकृतिगत्कृष्टप्रदेशबंधमं सम्यग्दृष्टिश्च सम्यग्दृष्टि मार्छ। त्रयोदश वक्ष्यमाणत्रयोदशप्रकृतिगत्कृष्ट प्रदेशबंधमं सम्यग्दृष्टिश्च सम्यग्दृष्टियुं । यदि एत्तलानुं वामश्च मिथ्यादृष्टियु माळकुमदाउa दोडे पेन्दपरु :-नरसुरायुषी १० मनुष्यायुष्यमुं १ सुरायुष्यमुं १ असातं तु । तु मत्तमसातवेदनीयमुं १ देवचतुष्क, देवगति देव गत्यानुपूयं वैक्रियिकशरीर तदंगोपांगमब देवचतुष्क, ४ । वज्र वज्रऋषभनाराचसंहननमु१। समचतुरस्रं समचतुरस्रशरीरसंस्थानमु१। शस्तगमनसुभगत्रयम् प्रशस्तविहायोगतियुं १ । सुभगसुस्वरादेयमें ब सुभगत्रयमु३ ये बिवु त्रयोदशप्रकृतिगळप्पुवु । आहारं आहरकद्वयक्क २ अप्रमत्तनुत्कृष्टप्रदेशबंधमं माळकुमिन्तु सू १७ । अ५। दे ४ । अ ४ । सम्यग्दृष्टि गळ ९ । सम्यग१५ दृष्टिमिथ्यादृष्टिगळ १३। अप्रमत्तन २ अन्तुक्त ५४ प्रकृतिगळं कळेदु शेषदर्शनावरणस्त्यानगृद्धि त्रयमुं ३ मिथ्यात्वमनंतानुबंधिचतुष्कमुं स्त्रीवेवमुं नपुंसकवेदमुमेंब मोहनीयसप्तक, ७। नरकतिर्यगायुद्वंयमु २। नरकतिर्यग्मनुष्यगतित्रितय, ३ एर्केद्रियादि जाति पंचकमु ५। औदारिक तैजसकार्मणशरीरत्रयमु ३। न्यग्रोधपरिमंडल स्वातिकुब्जवामनहुडशरीरसंस्थानपंचकमु ५। पञ्च चतुःपञ्चज्ञानदर्शनावरणान्तराययशस्कीत्युच्चैर्गोत्रसातवेदनीयानामुत्कृष्टद्रव्यं सूक्ष्मसांपराये भवति । तु-पुनः पुवेदसंज्वलनानां अनिवृत्तिकरणे भवति । प्रत्याख्यानकषायाणां देशसंयते, अप्रत्याख्यानकषायाणामसंयते खलु स्फुटम् । षण्णोकषायनिद्राप्रचलातीर्थानामुत्कृष्टप्रदेशबन्धं सम्यग्दृष्टिः करोति । वक्ष्यमाणत्रयोदशानां सम्यग्दृष्टिः मिथ्यादृष्टिा यदि । तानि त्रयोदश तु-पुनः नरसुरायुषी असातं देवगतितदानपूर्व्यवक्रियिकशरीरतदङ्गोपाङ्गानि वज्रर्षभनाराचसंहननं समचतुरस्रसंस्थानं प्रशस्तविहायोगतिः सुभगसुस्वरादेयानि भवन्ति । आहारद्वयस्य अप्रमत्तः उत्कृष्टप्रदेशबन्धं करोति । उक्तचतुःपञ्चाशतः शेषाणां स्त्यानगृद्धित्रयमिथ्वात्वानन्तानुबन्धिस्त्रीनपुंसकवेदनरकतिर्यगायनरकतिर्यग्मनुष्यगतिपञ्चजात्यौदारिकतैजसकामणन्यग्रोधपरिमण्डलस्वातिकूब्ज पाँच ज्ञानावरण, चार दर्शनावरण, पाँच अन्तराय, यशःकीर्ति, उच्चगोत्र, सातावेदनीय इन सतरहका उत्कृष्ट प्रदेशबन्ध सूक्ष्म साम्परायमें होता है। पुरुषवेद और चार संज्वलन कषाय इन पाँचका अनिवृत्तिकरणमें होता है। तीसरी प्रत्याख्यान कषायोंका देशविरतमें होता है। दूसरी अप्रत्याख्यान कषायोंका असंयतमें होता है। छह नोकषाय, निद्रा, प्रचला और तीर्थ करका उत्कृष्ट प्रदेशबन्ध सम्यग्दृष्टि करता है। आगे कही गयी तेरह ३० प्रकृतियोंका सम्यग्दष्टि अथवा का सम्यग्दृष्टि अथवा मिथ्यादृष्टी करता है। वे तेरह इस प्रकार हैं-मनुष्यायु, देवायु, असातावेदनीय, देवगत्यानुपूर्वी, वैक्रियिक शरीर, वैक्रियिक अंगोपांग, वर्षभनाराचसंहनन, समचतुरस्र संस्थान, प्रशस्तविहायोगति, सुभग, सुस्वर, आदेय । आहारक Jain Education International For Private & Personal Use Only www.jainelibrary.org ..
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy