SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ www कर्णाटवृत्ति जीवतत्वप्रदीपिका २०१ गळ्णे द्विप्रकारानुभागबंधंगळे साद्यध्रुव भेदंगळेरडेयप्पुवु णावं । वे । आ| ना | गो । अं उ. २२ उ२|उ२ उ२ अ२ २४ अ२४ अ४ अ४ अ४ अ२ अ२ अ२४ अ४ ज२ ज २ ज २ ज २ ज २ ज २ ज २|ज अनंतरं ध्रुवप्रकृतिगळोळु प्रशस्ताप्रशस्तप्रकृतिगळ्गमध्रुवप्रकृतिगळ्गं जघन्याजघन्यानुस्कृष्टोत्कृष्टानुभागंगळगे साद्याविभेदसंभवासंभवमं पेळ्वपरु सत्थाणं धुवियाणमणुक्कस्समसत्थगाण दुवियाणं । अजहण्णं च य चदुधा सेसा सेसाणयं च दुधा ॥१७९।। शस्तानां वाणामनुत्कष्टोऽशस्तानां ध्रुवाणामजघन्यश्च च चतुर्द्धा शेषाः शेषाणां च द्विधाः॥ तैजसकाम्मणशरीरनामकर्मद्वितयमुमगुरुलघुकमुं निर्माणनाममुं प्रशस्तवर्णगंधरसस्पर्शगळेब ८ अष्ट प्रशस्त ध्रुवप्रकृतिगळ अनुत्कृष्टमुं ज्ञानावरणपंचकमुं वर्शनावरणीयनवकमुमन्तरायपंचक, मिथ्यात्वप्रकृतियु षोडशकषायंगळु भयद्विकमुं वर्णचतुष्कम उपघातनाममुमेंब ४३ १० त्रिचत्वारिंशत् ध्रुवाप्रशस्तप्रकृतिगळ अजघन्यमुं साधनाविघ्रवाध्रुवानुभागबंधभेवदिवं चतुःप्रकारंगळप्पुवु। शेषाः प्रशस्ताप्रशस्तध्रुवप्रकृतिगळ जघन्याजघन्यानुत्कृष्टोत्कृष्टंगळं शेषाणां च अथ ध्र वासु प्रशस्ताप्रशस्तानां अध्र वाणां च जघन्याजघन्यानुस्कृष्टोत्कृष्टानां संभवत्साद्यादिभेदानाह तैजसकार्मणागुरुलघुनिर्माणवर्णगन्धरसस्पर्शध्र वप्रशस्तानां अनुत्कृष्ट एकान्नविंशतिज्ञानदर्शनावरणान्तरायमिथ्यात्वषोडशकषायभयद्विवर्णचतुष्कोपघातध्र वाप्रशस्तानां अजघन्यश्च साद्यादिभेदाच्चतुर्षा भवति, शेषाः । तीन, वेदनीय और नामकर्मके अनुत्कृष्टके बिना तीन गोत्रके अजघन्य और अनुत्कृष्टके बिना दो और आयु कर्मके चारों अनुभागबन्ध सादि और अध्रुवके भेदसे दो ही प्रकारके हैं ॥१८॥ ज्ञा. द. वे. मो. आ. ना. गो. अं. उ.२ उ.२ उ.२ उ.२ उ.२ उ.२ उ.२ उ.२ अ.२ अ.२ अ.४ अ.२ अ.२ अ.४ अ.४ अ.२ अ.४ अ.४ अ.२ अ.४ अ.२ अ.२ अ.४ अ.४ ज.२ ज.२ ज.२ ज.२ ज.२ ज.२ ज.२ ज.२ आगे ध्रुव प्रशस्त और अप्रशस्त प्रकृतियों में तथा अध्रुव प्रकृतियोंके जघन्य, अजघन्य, अनुत्कृष्ट, उत्कृष्ट, अनुभागबन्धमें सम्भव सादि आदि भेद कहते हैं २० तैजस, कार्मण, अगुरुलघु, निर्माण, प्रशस्त वर्ण गन्ध रस स्पर्श इन ध्रुवबन्धी प्रशस्त प्रकृतियोंका अनुत्कृष्ट अनुभागबन्ध तथा ज्ञानावरण, दर्शनावरण और अन्तरायकी उन्नीस, मिथ्यात्व, सोलह कषाय, भय, जुगुप्सा, अप्रशस्त वर्णादि चार, उपघात इन ध्रुवबन्धी अप्रशस्त प्रकृतियोंका अजघन्य अनुभागबन्ध सादि अनादि ध्रुव और अध्रुवके भेदसे चार क-२६ ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy